एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । अनेन उपधालोपेन हन्ति इति जाते कुत्वम् । तद्यथा- ५६१ । हो हन्तेञ्णिनेषु (कु) । (७-३-५४) हन्तेर्हस्य कुत्वं स्यात् जिति णिति च प्रत्यये नकारे च । अल नकारस्य परत्वात् कुत्वम् ; हकारस्य चान्तरतम्यात् कवर्गो घकारः । ग्रन्ति इति रूपम । अनेन सूत्रेण वृत्रहन्शब्दस्य भसंज्ञायामल्लोपेऽचि कुत्वेन वृत्रघ्नः वृत्रघ्ना वृत्रघ्ने इत्यादि रूपाणि ॥ अदादिगण:] १८९ ५६२ । अभ्यासाच्च । (७-३-५५) हन्तेर्हस्य कुत्वम् । तेन जघान जिघांसति इत्यादि सिध्यति ।। लङि तिप्सिपोर्हल्ङ्यादिलोपः । अहन् अहताम् अघ्नन् । अहन् अहतम् अहत । अहनम् अहन्व अहन्म । लोटि हौ हहि इति प्राप्ते-- ५६३ । इन्तेर्जः (हौ) । (६-४-३६) इति जादेशेन जहि इति रूपम् | उत्तमे हनानि हनाव इनाम | लिङि यासुटो ङित्त्वेऽपि अजादित्वाभावान्नोपधालोपः । झलादित्वाभावान्नापि नलोपः । हन्यात् हन्याताम् इत्यादि । ३. द्विष अप्रीतौ । उभयपदी । ● द्वेष्टि-द्विष्टः; अद्वेट्-अद्विष्ट । झौ 'द्विषच' (५०१) इति वा जुसादेशः, अद्विषुः अद्विषन् । द्वेष्टु । द्विढि । द्वेषाणि । द्विष्टां | द्विव ( षढोः कः सि) द्वेषै । द्विष्यात् । द्विषीत । ४. चक्षिङ् व्यक्तायां वाचि । चक्षू + ते इत्यत्र संयोगादिलोपेन (४९५) ककारे लुप्ते टुत्वे च कृते चष्टे चक्षाते चक्षते । अचष्ट । चष्टां । चक्षीत । ५. रुदिर् अश्रुमोचने । परस्मैपदी । ५६४ । रुदादिभ्यः सार्वधातुके (वलादेरिट्) । (७-२-७६) रुद्, स्वप्, श्वस्, अन्, जक्षू एभ्य: पञ्चभ्यः परस्य वलादेः सार्वधातुकस्य इडागम: स्यात् ॥ रोदिति रुदितः रुदन्ति । रोदिषि रुदिथः इत्यादि । लङि प्रक्रियां परस्ता- दर्शयिष्यामः । प्रक्रिया पर

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२०८&oldid=347577" इत्यस्माद् प्रतिप्राप्तम्