एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्याकरणप्रतिपाद्यो विषयोऽत्र चतुर्धा विभज्यते-
१. अक्षरनिरूपणपरः शिक्षाकाण्डः ।
२. शब्दानां रूपसिद्धिविचारकः परिनिष्ठाकाण्डः ।
३. शब्दानां व्युत्पत्तिप्रतिपादको निरुक्तकाण्डः ।
४. पदानामन्वयव्यवस्थावर्णनरूप आकाङ्क्षाकाण्डश्चेति ॥
१. अ इ
२. आ ई
३. क
४. च
५. ट

६. त थ
hy chrt to


15 5
अथ ग्रन्थारम्भः ।
15 hr
॥ शिक्षाकाण्डः ॥

        • to





Tr ho by

संज्ञाप्रकरणम् ।
12 | 11 5 15
-
ए ऐ ओ
७. प
८. य
९. श

१०.
IS HE

-

sto

-

-
संस्कृतभाषाया लौकिकीयमक्षरमाला । अक्षरैरेभिर्घटितमेव गैर्वा-
ण्यां समस्तं पदजातम् । भाषा तावद्वाक्यरूपा ; वाक्यानि पदैर्घटि-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३&oldid=347387" इत्यस्माद् प्रतिप्राप्तम्