एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ लघुपाणिनीये ६४४ । ग्रहोलिटि दीर्घः । (७-२-३७) ग्रहः परस्य इटो दीर्घो न तु लिटि । यथा- ग्रहीष्यति प्रहीता ग्रहीतव्यम् प्रहीतुम् । लिटि तु—जगृहिव जगृहिम | ६४५ । वृतो वा । (७-२-३८) वृङ् वृञोः ऋदन्तानां च इटो वा दीर्घः न तु लिटि । यथा- वृञ् — वरीष्यति वरिष्पति वरीता वरिता इत्यादि । तरीता तरिता तृ तरीष्यति तरिष्यति लिटि तु–ववरिथ, तेरिथ । न दीर्घः । यथा - ६४६ । न लिङि । (७-२-३९) 6 ‘वृतो वा' इति दीर्घो लिङि न स्यात् । यथा- वृ—वरिषीष्ट । तृ — तरिषीष्ट । ६४७ । सिचि च परस्मैपदेषु । (७-२-४०) अवारिष्टाम् । अवारिषुः । अतारिष्टाम् । वृतोरिड्वा । यथा— वरिषष्टि । वृषीष्ट स्तीषष्ट [इव्यवस्थां ६४८ । इद् सनि वा । (७-२-४१) वृतोरिडागमो वा सनि । यथा - विवरिषति विवरीषति (बुवूषति) । तितरिषति तितरीषति (तितीर्षति) ६४९ । लिङ्सिचोरात्मनेपदेषु । (७-२-४२) अवृत अवरिष्ट स्तरिषीष्ट । अस्ती अस्तरिष्ट "" . यथा-स्मृषीष्ट स्मरिषीष्ट । अस्मृषाताम् अस्मरिषाताम् । अतारिषु । अवरीष्ट । अस्तरीष्ट । ६५० । ऋतश्च संयोगादे: । (७-२-४३) ऋदन्ताद्धातोः संयोगादेः परयोः लिङ्सिचोरात्मनेपदेषु वा इट्ः ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३१&oldid=347600" इत्यस्माद् प्रतिप्राप्तम्