एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इव्यवस्था] परिनिष्ठाकाण्डः । २१७ इति व्यवस्थेत्यर्थः । अथोदात्तानुदात्तयोः कथं विवेक इति चेत्, परि- गणनेनैव । परिगणनं च कारिकाभि:- 66 ऊद्वृदन्तैर्यौति-रु-क्ष्णु-शीङ्-स्नु-नु-क्षु श्वि-डीङ्-श्रिभिः । 99 वृङ्-वृभ्यां च विनाजन्तेष्वेकाचो निहताः स्मृताः ॥ शक्नोतिः पच-मुञ्चती रिच-वचौ विच् सिच्-(च) पृच्छि त्यजी नेनेक्ति-भेज-भञ्ज्-भुजोऽथ यजति-भ्रंस्जि (श्च) मस्जि (स्ततः) । युज्-रुज्-रञ्जति-सञ्जयः सृज- विजिर् -प्वञ्ज क्षुदः पद्यतिः छिन्दत्यत्ति-खिद-स्तुदिनुद-भिदौ शद-विद्यतिः स्विद्यतिः ॥ १ ॥ स्कन्दिः (किञ्च) विनत्ति-सीदति-हदो बन्धिः क्रुधि-क्षुध्यती- राधि-र्बुध्यति-युध्यती व्यध-रुधौ साधिः शुधिः सिध्यतिः । हन्ति-र्मन्यति-राप-क्षिप-च्छुप-लिप-स्तप्-तिप्-सृपो दृप्यति- र्वप्-शप्-तृप्यति-लुम्पति-स्वपित्तयो भान्तेषु यब-रब् लभः ॥ २ ॥ गम्-यम्-नम्-रमि-दंशयः क्रुश-दिशौ रिश्-रुश-लिशः पश्यति- मृश्-विश्-स्पृश कृषयस्त्विष द्विष दुषस्तुष पुष्यतिः श्लिष्यति । (पश्चात्) पिष्-विष शिष्-शुषो वसति घस् दह्-दिह-दुहो नह्यति- र्मिह्-रिहू-लुह्-वहयः शतं द्व्यधिकमित्युक्ता हलन्ताः पुनः ॥ ३ ॥ ६७३ । थ्र्युकः किति । (७-२-११) श्रिधातोः उपदेशे उगन्तानां च किति प्रत्यये इण् न । यथा— श्रि + क्त श्रि + क्त्वा श्रित्वा । भू + क्त = हृ + क = - श्रित । भूत । तीर्ण । - = भू + क्त्वा = भूत्वा । तृ + क्त्वा = तीर्त्वा । - प्रत्यु० - ('किति' किम् ? ) श्रयिष्यति, भविष्यति, तरिष्यति । ६७४ । सनि ग्रहगुहोश्च । (७-२-१२) ग्रहगुहोरुगन्तानां च सनि इण् न । यथा - ग्रह—जिघृक्षति । गुह – जुघुक्षति । भू–बुभूषति । वुवर्षति । तितीर्षति । (६६३) 'कृ - सृ-भृ वृ' (७-२-१३) व्याख्यातम् व्यात

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२३६&oldid=347605" इत्यस्माद् प्रतिप्राप्तम्