एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परिनिष्ठाकाण्डः । ७०१ । अतो लान्तस्य । (७-२-२) लकारान्तस्य रेफान्तस्य च धातोरवयवस्याकारस्य परस्मैपदे सिचि वृद्धिः । ‘नेटि' इति निषेधस्य, 'अतो हलादेर्लघोः' इति विक- सिचि वृद्धिः] ल्पस्य च वक्ष्यमाणस्यापवादः । यथा- ज्वल - अज्वालीतू, अज्वालिष्टाम् । क्षर – अक्षारीत्, अक्षारिष्टाम् । - - ७०२ । वदवजहलन्तस्याच: । (७-२-३) वदत्रजोर्हलन्तानां च अचो वृद्धिः परस्मैपदे सिचि । 'तो' हलादेः' इति विकल्पं बाधितुं वदव्रजोर्ग्रहणम् । यथा- - वद – अवादीत्, अवादिष्टाम् । व्रज — अव्राजीत् अत्राजिष्टाम् । हलन्त - च्छिद–अच्छेत्सीत् अच्छेत्ताम् । रुध-अरौत्सीत् अरौद्धाम् । तृप–अतासत् अतार्ताम् । - २२५ ७०३ । नेटि । (७-२-४) A *** (P) इडादौ सिचि हलन्तस्य धातोर्वृद्धिर्न स्यात् । यथा- चित—अचेतीत्, अचेतिष्टाम् । मुष्– अमोषीत्, अमोषिष्टम् । प्रत्यु० - ('हलन्तस्य' किम् ?) लू - अलावीत् अलाविष्टाम् ॥८ ७०४ । ह्मचन्तक्षणश्वसजागृणिश्वयेदिताम् । (७२-५) म यान्तानां क्षणादीनां एदितां च धातूनाम् इडादौ परस्मै पदे सिचि वृद्धिर्न स्यात् । हम यान्तानाम् एदितां हलादेः' इति प्राप्तो विकल्पः, जागृणिश्वीनां 'सिचि वृद्धिः... इति प्राप्तो नित्यविधिश्च अनेन प्रतिषिध्यते । यथा- अतो Yera - इ-ग्रह–अग्रहीत् अग्रहीष्टाम् । म–स्यम–अस्यमीत् अस्यमिष्टाम् क्षण --- अक्षणीत् अक्षणिष्टाम् श्वस – अश्वसीत् अश्वसिष्टाम् य–व्यय – अव्ययीत् अव्ययिष्टाम् जागृ – अजागरीत् अजागरिष्टाम् । णेरुदाहरणं छन्दखेव ॥ Fiz (239) वा वृद्धिः । यथा-और्णावीत् और्णवीत् । ७०५ । ऊर्णोतेर्विभाषा। (७-२-६) SGDE

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२४४&oldid=347613" इत्यस्माद् प्रतिप्राप्तम्