एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सार्थक: सन् ] परिनिष्ठाकाण्डः । २५१ सन् । 'सन्यङो: ' (६०३) इति द्वित्वं, 'सन्यतः' (६२१) इत्यभ्या- सस्य इत्वं ‘पिपास' इति सन्नन्तो धातुरुत्पन्नः । लडादिषु शप् । ‘अतो गुणः' इति पररूपं च । पिपासति पिपासतः पिपासन्ति । पिपाससि पिपासथः पिपासथ । पिपासामि पिपासावः पिपासामः । PER PRIRED लङ्-अपिपासत् । लोटू - पिपासतु । लिङ्-पिपासेत् । आर्धधातुकेषु (४०-४-९८०७ । अतो लोपः (आर्धधातुके) । (६-४-४८) अकारस्य धात्वन्तस्य लोप: स्यादार्धधातुके || शिक 200 ८०८ | यस्य हलः । (६-४-४९) TERR हल: परस्य ‘य' इत्यस्य लोप आर्धधातुके । ‘आदेः परस्य इति यो लोपः । अकारस्य तु 'अतो लोपः' इति साच्को यकारो लुप्यते । यङन्तधातौ (लुटि) बेभिदिता, (लटि) बेभिदिष्यते इत्यु- दाहरणम् ॥ (..८०९ । क्यस्य विभाषा । (६-४-५०) क्यप्रत्यययकारस्य तु वा लोप उक्तनिमित्ते । इति धात्वन्तलोप- विधीनां मध्ये 'अतो लोपः' इत्यनेन अकारस्य लोपः- पिपासिता। पिपासिष्यति । अपिपासिष्यत् । अपिपासिष्टाम् अपिपासिषुः ॥ - 895 अपिपासीत् A FE अपवादाभावात् सर्वधातुभ्योऽपि सिजेव । लिट्याम् पिपासाञ्चकार, बभूव, आस । आशिषि – पिपास्यात् पिपास्याताम् । सन्प्रकृतिधातोः पदमेव सन्नन्तस्यापि पदमिति पदव्यवस्था । एध – सन्, तस्येट्, अजादित्वात् द्वितीयस्यैकाचा द्वित्वम् । एदिधिषते एदिधिषेते एदिधिषन्ते । एदिधिषत ऐदिधिषताम् ऐदिधिषत । एदिधि- षिष्यते । ऐदिधिषिष्यत । एदिधिषिता । ऐदिधिषिष्ट । एदिधिषाञ्चक्रु, आस-बभूव । एदिधिषिषीष्ट ॥ १. सन्नन्ताच्छप्करणं ‘पिपासन्ती' इति शीनद्यार्नित्यं नुमर्थमेव GDF -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७०&oldid=347641" इत्यस्माद् प्रतिप्राप्तम्