एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सार्थक: सन् ] परिनिष्ठाकाण्ड: । २५३ प्रारिप्सते इत्यादिषु रिस् भ् + स इति स्थिते 'स्को: संयोगाद्यो: ' (४९५) इति संयोगादिलोपे चर्तेन रूपसिद्धिः । अत्र पतधातोर्वेत्वात् इटपक्षे सनः सादित्वाभावादिसादेशाभ्यासलोपौ न । पिपतिषति । आप्–ईप्सति । ऋध – ईर्त्सति, अर्दिधिषति । - ‘सनीवन्त...' इति वेट् । जिज्ञपयिषति । ज्ञपि -ज्ञीप्सति । दम्भ –धीप्सति, धिप्सति । इट्पक्षे दिदम्भिषति । मैच–मोक्षते { मुमुक्षति वत्सं कृष्ण: (सकर्मकः) । (६-४-१६) ८१५ । अज्झनगमां सनि (दीर्घः) । अजन्तानां हन्तेरजादेशगमेश्च दीर्घः स्यात् झलादौ सनि । यथा- अजन्त —— कृ - कृ - चिकीर्षति ( ऋत इद्धातोः ) -हृ-द्दृ-जिहीर्षति ( ,, ) — वि-वी-विवषति । " >> स्तु-स्तू-तुष्ट्र्षति । हन-जिघांसति (अभ्यासाच्चेति कुत्वम् ) गम — अधिजिगांसते ॥ - ८१६ । तनोतेर्विभाषा । (६-४-१७) तितांसति, तितंसति, तितनिषति । 'तनिपति' इत्यादिना तनोतिर्वेद् । ८१७ । सन्लिटोर्जेः (कु) । (७-३-५७) सनि लिटि च जिधातोरभ्यासात् परस्य कुत्वम् । यथा - जिगाय जिग्यतुः । जिगीषति । ८१८ । विभाषा चेः । (७-३-५८) यथा—चिकाय, चिचाय । चिकीषति, चिचीषति ॥ न्तादपि । ॥ * ॥ आशङ्कायां सन् वाच्यः ॥ यथा- -कूलं पिपतिषति । श्वा मुमूर्षति । आशङ्कयमानपतनम् आशङ्कय- मानमृतिश्च भवतीत्यर्थः ॥ १. मुचेः कर्मकर्तर्येवाकर्मकता । कर्मकर्तरि चात्मनेपदमेव । तदेव हि पदं सभ- देव हि पदं सम-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२७२&oldid=347643" इत्यस्माद् प्रतिप्राप्तम्