एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७६ लघुपाणिनीये पद - उदपादि सस्यम् । समपादि भैक्षम् अपादि अपत्साताम् अपत्सत इत्यादि दीप — अदीपि, अदीपिष्ट अदीपिषाताम् अदीपिषत जन – 'अजनि, अजनिष्ट अजनिषाताम् अजनिषत बुध-अबोधि, अबुद्ध अभुत्साताम् । लू–अलावि, अलाविष्ट वा वृक्षः स्वयमेव – कर्मकर्तरि । कृ— अकारि, अकृत, वा घटः स्वयमेव -- दुह–अदोहि, अदुग्ध वा गौः रुध - अरुद्ध गौः " तप -अतप्त तपस्तापसः । अनुतापे अन्वतप्त पापेन - चिण् अदायि अपाय स्था अस्थायि ८९३ । नोदात्तोपदेशस्य "" धातुः दा पा [भावकर्मप्रक्रिया भू–अभावि – भावे । अनुभू – अन्वभावि कर्मणि । - - - कर्तरि । ८९२ | आतो युक् चिकृतो: (ञ्णिति) । (७-३-३३) आदन्तस्य धातोर्युगागमञ्चिणि, णिति कृति च । यथा— - "> >> ण्वुल् घञ् दायकः दायः पायक: पाय: स्थायकः । स्थाय: मान्तस्यानाचमेः । (७-३-३४) उदात्तोपदेशस्य मकारान्तस्य आचमिवर्जितस्य चिणि णिति कृति च उपधाया अतो वृद्धिर्न स्यात् । सेटो धातव उदात्तोपदेशा: 1 यथा- -- शमु – अशमि । दमु—अदमि । प्रत्यु० - ('उदात्तोपदेशस्य' किम् ?) अगामि । ८९४ । जनिवध्योश्च । (७-३-३५) अनयोश्च नोपधावृद्धिचिणि, णिति कृति च । यथा- अजनि, जनकः, प्रजनः । अवधि, वधकः, वधः । SGDE १. 'जनिवध्योश्च' इति वक्ष्यमाण उपधावृद्धिप्रतिषेधः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/२९५&oldid=347667" इत्यस्माद् प्रतिप्राप्तम्