एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आख्यातकानि ] ३१९ अथ तुमुन्— [स्त्यर्थेषु तुमुन् । (३-४-६५) - - ११०७ । शक - धृष - ज्ञा ग्ला - घट रभ लभ - क्रम- सहा- र्हा - शकादिषु दशसु, अस्त्यर्थेषु चोपपदेषु धातोस्तुमुन् प्रत्ययो भवति भावे । अत्रार्थशब्दोऽस्ति नैव सम्बध्यते अनन्तरत्वात् । शकधृषयोः घटार्हयोश्च पृथगुपादानाच्च । अक्रियार्थोपपदार्थोऽयमारम्भः । यथा- अर्थः कारकम् वैषयिकाधिकरणम् अस्ति भवति विद्यत " उपपदम् तुमुन् शक्कोति वृष्णोति भोक्तुम् – इत्यत्र भोजने प्रावीण्यं गम्यते । जानाति ग्लायति घटते आरभते लभते क्रमते सहते अर्हति "" >> î परिनिष्ठाकाण्ड: । " "" " "> ? "" " " "" " " - " अशक्तिः योग्यता - उत्साहः योग्यता " " आद्यावस्था,, सुभिक्षम् अप्रतिहतिः,, >> "> 39 " कर्म कर्म } अदारिद्र्द्यम, ११०८ । पर्याप्तिवचनेष्वलमर्थेषु । (३-४-६६) - अधिकरणम् अधिकरणम् कर्म कर्ता पूर्णतावाचिषु सामर्थ्यार्थकेषूपपदेषु धातोस्तुमुन् । यथा—— पर्याप्तो भोक्तुं, प्रबीणः, कुशलः, पटु, अलं वा । ११०९ । तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् । (३-३-१०) भविष्यतीत्यनुवर्तते। क्रियार्थायां क्रियायामुपपदे भविष्यति काले धातोस्तुमुनण्वुलौ । यथा पूर्वकालक्रियावाचिनो धातोः क्त्वाणमुलावुक्तौ तथा उत्तरकालक्रियावाचिनस्तुमुन्ण्वुलावुच्येते । तत्र तुमुन् मान्तत्वा- दव्ययम् । तेन च न लिङ्गविभक्त्यादिभेदः । ण्वुलस्तु विशेष्यानुसारेण लिङ्गादयः । 'युवोरनाकौ' (१०५१) इति ण्वुलो वुकारस्य क्त्वा प्रत्ययवदेव कर्त्राद्यर्थे व्यवस्था । यथा - उकारस्य अकादेशः । अकादेशः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३३८&oldid=347932" इत्यस्माद् प्रतिप्राप्तम्