एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६२ लघुपाणिनीये [विभक्त्यर्थप्र ० कृति' इति विहिता कारकषष्ठयेवाल प्रतिषिध्यते, शेषे षष्ठी तु साव- काशैव । तेन— 191 - नरकस्य जिष्णुः । लक्ष्म्याः कामुकः । मुरस्य द्विषन् । इत्यादीनि सिद्ध्यन्ति । वस्तुतस्तु 'यावत्सिद्धमसिद्धं वा' इति निर्वचनानुरोधेन साध्यावस्थायां क्रमात्मना प्रतीयमानायाः क्रियायाः कर्तृकर्मणोस्तृतीयाद्वितीये । सिद्धावस्थापन्नायास्तु नामसाधर्म्यात् षष्ठचे- वेति कारकषष्ठीविधिप्रतिषेधप्रपञ्चस्यास्य रहस्यम् । कृत्सु तावत् लादेशा: लस्थानीयाश्च साध्यक्रियावाचिनः । त एव 'न लोक...' इत्यादिभिः निषेधसूत्रैः परिगणिता: । कर्मापेक्षया कर्तुः प्राधान्यात् 'उभयप्राप्तौ कर्मणि' षष्ठीमाहाचार्यः । कृत्यप्रत्यया यथाविवक्षं साध्यां सिद्धां वा क्रियामभिदध्युरिति ‘कृत्यानां कर्तरि वा' इत्युक्तम् । कर्मणि तु कृत्यानां भावकर्मणोर्विहितत्वेन कर्मणोऽभिहितत्वात् बाहुलकेन कर्तरि प्रवृत्तावेव षष्ठया अवकांशः । खलर्थानां कर्तरि षष्ठीविकल्पोऽविहितो- ऽपि प्रयोगेषु दृश्यते । यथा— "ग्रह्मा- 'दुष्करं किं महात्मनाम्' । ' श्रिया दुरापः कथमीप्सितो जनः तृनः, भविष्यदाधमर्ण्यार्थयोरकेनोश्च षष्ठीप्रतिषेधः 'ण्वुल्तृचौ' दिभ्यो णिनिः' इति सामान्यतो विहितेभ्यस्तेषां व्यावर्तनाय । उक्त- माचार्यस्य षष्ठीप्रतिषेधं ज्ञापकमवलम्ब्यास्माभिः कृत्प्रत्ययानाम् 6 ख्यातकम्' इति कोऽपि नवो विभागः कल्पितः । एवञ्च 'कर्तृकर्मणो: कृति' इति सूत्रे 'सिद्धक्रियावाचिनि' इति विशेषणे दत्ते प्रतिषेध- काण्डस्त्यक्तुं शक्यत इति मन्यामहे । अनेन च व्याख्यानेन 'कर्तरि वा' इति योगविभागः, ‘खलर्थतृनाम्' इत्यत्र 'तृन्' इत्ययं 'लट: शतृशानचौ...' इति तृकारस्य 'तृन्' इति नकारेण प्रत्याहार इति SGDF कल्पनम् इत्यादयः क्लेशाः सर्वेऽप्यपास्ताः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/३८१&oldid=347976" इत्यस्माद् प्रतिप्राप्तम्