एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२८ लघुपाणिनीये १६८७ । त्रेस्त्रयः । (६-३-४८) [समासप्रक० त्रयोदश । त्रयोविंशतिः । त्रयस्त्रिंशत् । 38 F EFT SEPSE 19579 ॥ * ॥ प्राकच्छतादिति वक्तव्यम् ॥ यष्टन आत्वं त्रेः त्रयादेशश्च शतात् पूर्वस्यां संख्यायामुत्तरपद एव । द्विशतं, त्रिशतम्, अष्टशतम् । १६८८ । विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् । (६-३-४९) चत्वारिंशत् - पञ्चाशत् - षष्टि - सप्तति - नवतिषूत्तरपदेषु आत्वं त्रयादेशश्च वा । यथा— - - द्वाचत्वारिंशत्, द्विचत्वारिंशत् । त्रयःपञ्चाशत्, त्रिपञ्चाशत् इत्यादि । ॥ * ॥ षष उत्वं दतृदशधासूत्तरपदादेः टुत्वं च धासु वेति वाच्यम् । षोडन्, षोडश, षोढा, षड्ढा । ६. ज्यापो ह्रस्वः ॥ १६८९ । इको हस्वोऽङयो गालवस्य । (६-३-६१) इगन्तस्याङचन्तस्य ह्रस्वो गालवमते । ग्रामणिपुत्रः, ग्रामणीपुत्रः । इयङुवभाविनामव्ययानां च न । श्रीमदः शुक्लीभावः । (3%80 १६९० । ङयापोः संज्ञाच्छन्दसोर्बहुलम् । (६-३-६३) कालिदासः, अजक्षीरम् । १६९१ । त्वे च । (६-३-६४) 20 ङन्यापोर्वा ह्रस्वः । अजत्वम् अजात्वम् । रोहिणित्वं, —णीत्वम् । १६९२ । इष्टकेषीकामालानां चिततूलभारिषु । (६-३-६५) यथासंख्यं ह्रस्व:- -इष्टकचितम्, इषीकतूलं, मालभारी । भारी -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४७&oldid=348044" इत्यस्माद् प्रतिप्राप्तम्