एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३० लघुपाणिनीये अन्यदर्थः, अन्यार्थः। १६९८ । अर्थे विभाषा । (६-३-१००) १६९९ । कोः कत्तत्पुरुषेऽचि । (६-३-१०१) अजादावुत्तरपदे । कुत्सितोऽश्व, कदश्वः । अचीत्युक्तेः कुगजः इत्येव । १७०० । का पथ्यक्षयोः । (६-३-१०४) कापथः, काक्षः । १७०१ । ईषदर्थे । (६-३-१०५) कदुष्णम् । कोः कात्वमजादावपि । — ईपज्जलं, काजलम् । ईषदम्लं, काम्लम् । १७०२ । विभाषा पुरुषे । (६-३-१०६) कापुरुषः, कुपुरुषः । १७०३ । कवञ्चोष्णे । (६-३-१०७) कवोष्णं, कोष्णं, १७०४ । पृषोदरादीनि यथोपदिष्टम् । (६-३-१०९) पृषोदरादयः शब्दा यथोपदिष्टं साधवः । नानाविधप्रक्रिया- जटिलत्वात्ते शब्दा न व्युत्पाद्यन्ते । व्यत्यस्ताः सर्वेऽपि शब्दाः अत्र गणे पठनीया इत्यर्थः । पृषत उदरं पृषोदरम् । वारिवाहको बलाहकः इत्यादि । [समासप्रक० १७०५ । संख्याविसायपूर्वस्यामस्याहन्नन्यतरस्यां ङौ ।(६-३-११०) अहन्शब्दस्याह्लादेशो वक्ष्यते । संख्यादिपूर्वपदत्वे तस्य सप्तम्ये- कवचने अहन्निति यथास्थितमेव रूपं वा । यथा- द्व्यह्नि, यहनि, यह्ने । सायाह्नि, सायाहनि, सायाह्ने । - ९. दीर्घः ॥ १७०६ । नहितिवृषिव्यधिरुचिसहितनिषु कौ (दीर्घः) । (६-३-११६) किबन्तेषु नह्यादिषु पूर्वपदस्य दीर्घः । यथा - उपानद्, नीवृत्, प्रात्रृट, मर्मावित्, नीरुक्, ऋतीषट्, पुरीतत् । १७०७ । उपसर्गस्य घञ्यमनुष्ये बहुलम् । (६-३-१२२)

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/४४९&oldid=348046" इत्यस्माद् प्रतिप्राप्तम्