एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिक्षाकाण्डः । ७८ । नश्छव्यप्रशान् । (८-३-७) अम्परे छवि परे पदान्तस्य न नस्य रु स्यात्, न तु प्रशान्शब्दन कारस्य । अत्रापि रुणः सादेशः । यथा -- प्रकरणम् ] महान् + तरुः = महास्तरुः = महांस्तरुः, महाँस्तरुः । छान्दसेऽस्मिन् रुप्रकरणे बाला मा क्लिश्यन्त्विति भाषोपयुक्तयोः सूत्रयोर्विषयः कारिकया संगृह्यते ।। P18 चटताच्छठथाच्च प्रागन्त्यो नो बिन्दुपूर्वसः । अम्परादेव, पुंसश्च खरातिखरवर्णतः ॥1॥> ● HOTEL चट त छ ठ थ एभ्यो वर्णेभ्य: पूर्व स्थितस्य पदान्तनकारस्य अनुस्वारपूर्वकः सकार आदेश: ; च-ट-तादिभ्यो वर्णेभ्यः अम्प्रत्याहारः परो भवितुमर्हति । एवं पुंशब्दमकारस्याप्यनुस्खारपूर्वक: सकारः, किं त्वत्र परे वर्णा न केवलं चटतछठथा अपि तु सर्वे खरातिखराः । यथा महांस्तरुः । L= = कस्मिंस् चित् (=कस्मिंश्चित्) । 11 महान् + तरुः कस्मिन् + चित् तस्मिन् + टीका = तस्मिंस् टीका (=तस्मिंष्टीका ) । ३९ - पुम् + कोकिलः = पुंस्कोकिलः । पुम् + चली = पुंस्वली (= पुंश्चली) | -BRIEL) 59 वृक्षान् + छिनत्ति= वृक्षांस्छिनत्ति (= वृक्षांश्छिनत्ति)। - पुस्पुत्रः । पुम् + पुत्रः = पुम् + खरः = पुंस्खरः । १. (१) समः सुटि, (२) पुमः खय्यम्परे, (३) नश्छव्यप्रशान्, (४) उभय- थर्धु, (५) दीर्घादटि समानपादे, (६) नॄन् पे, (७) स्वतवान् पायौ, (८) कानाम्रेडित। इत्यष्टसूत्रीविषयेऽनुनासिकानुस्वारौ विधीयते । तत्रानुनासिको लौकिकभाषायां परिलुप्तः । रु विधाय तस्य सकारकरणापेक्षया साक्षात्सकारविधाने प्रक्रियालाघवं भवति । ५६-७ सूत्रै रुविधान एवेष्टसिद्धिरिति रुप्रकरणमिदमिति प्राचीनानां व्याख्या | तन्मते 'सकारं प्रश्लिष्य रुणः सविधानं' क-ख-प-फेषु विसर्गादिबाधनार्थमावश्यकमेव । एवं सति समः स् सुटि इति द्विसकारं पठित्वा इदं सप्रकरणमित्येवास्तु । दीर्घादटीत्यस्य च्छान्दसत्वा- दसिद्धत्वाभावकल्पनया सकारस्य ससजुषोरिति रुरस्तु । ६-७ सूत्रयोः ससजुषोरित्यन- न्तरं पाठः क्रियताम् । एवं चेदनुखारासिद्धिरिति तु नापाद्यम् । विसर्गोपध्मानीययोः प्रागनुस्खारस्य दुरुच्चरत्वात् इति स्वतन्त्रं प्रस्थानमाश्रीयते ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५६&oldid=347422" इत्यस्माद् प्रतिप्राप्तम्