एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये ७९ । ढो ढे लोपः । (८-३-१३) ढस्य ढे परे लोप: स्यात् । ढान्तस्य पदस्याभावात् पद्मध्य एवायं भवति । अत इदमुपरिष्टादुदाहरिष्यामः ॥ Mom ८० । रोरि । (८-३-१४) IPTH FAIZERIS रेफस्य रेफे परे लोप: स्यात् । ढरेफयोर्लोपे कार्यान्तरं षष्टाध्याये Swah विधीयते- - ८१ । दूलोपे पूर्वस्य दीर्घोऽणः । (६-३-१११) ढकाररेफयोर्लोपे लुप्ताभ्यां ताभ्यां पूर्वस्य अणो दीर्घः स्यात् । DEVE यथा... VIDE वर्_ + राज्यं = (८०) स्व राज्यम्, (८१) स्वाराज्यम् । 2115 STA Margshifax (८१) नीरागः । निर् + रागः = (८०) नि रागः, दुर् + रक्तं = (८०) दु रक्तम्, SITE SP RES (८१) दूरक्तम् । वपुस्· + रम्यं = (७०) वपुर् रम्यम्, (८०) वपु रम्यम्, (८१) वपूरम्यम् । ८२ | खरवसानयोर्विसर्जनीयः (रः) । (८-३-१५) खरि परे अवसाने च रेफस्य विसर्गः स्यात् । यथा - अवसाने खरि पुनर् = पुनः । पितुर् = पितुः । - PP दोस्_ = (७०) दोर् = दोः । उचैस् = (७०) उचैर् = उचैः । = अन्तर् = अन्तः । [हल्-संधि पुनर् + करोति पितुर् + प्रेम = पुनः करोति । पितुःप्रेम । = दोःफलम् । उच्चैःखण्डः । दोर् + फलं उच्चैर् + खण्डः = अन्तः + सारम् = अन्तःसारम् । यद्यपि खर्प्रत्याहारे सर्वेऽपि खरातिखरा अन्तर्भूतास्तथापि 'विसर्जनी- यस्य सः' (९४) इत्यादेशान्तरविधानात् कपवर्गीयाणामेवायं विधि: फलति ॥ ‘रो रि' ‘खरवसानयोर्विसर्जनीयः' इत्येताभ्यां सूत्राभ्यां रेफ- सामान्यस्य कार्यमुक्तम् ; अथ 'रु' इति कृत्रिमस्य रेफस्य कार्याण्याह-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/५९&oldid=347425" इत्यस्माद् प्रतिप्राप्तम्