एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा- लघुपाणिनीये पुनर् + तत्र • पुनः + तत्र = यशस + तस्य = यशर् + तस्य पुनर् + च पुनर् + टीकते (89-5-8) | ISIS = पुनस्तत्र | = यशस्तस्य । = यशः + तस्य R = पुनस् + च (पुनश्च ) । = पुनः + च = = पुनः + टीकते = पुनस् + टीकते = (पुनष्टीकते)। ९५ । शर्परे विसर्जनीयः । (८-३-३५) शितः + क्षुरः = शितः क्षुरः । 192 खरीत्यर्थात् सिध्यतीत्युक्तम् । शर् परो यस्मात् तादृशे खरि परे विसर्गस्य विसर्ग एव, न कोऽपि विकारो भवतीत्यर्थ: । अत उत्तरसूत्रे वक्ष्यमाणो जिह्वामूलीयोपध्मानीयविकल्पोऽपि न भवति । यथा-- fire मृगः + प्साति = [हल्-संधि ९६ । वा शरि । (८-३-६३) शरि परे विसर्गस्य विसर्ग एव वा स्यात् । यथा- = दृढः + त्सरुः = दृढः सरुः । मृग: प्साति । यशस् + शुभ्रं = यशर् + शुभ्रं = यशः शुभ्रं, यशस् शुभ्रं (= यशश्शुभ्रम् ) | यशस् + सितं = यशर् + सितं = यशः सितं, यशस्सितम् । - यशस् + षण्डः= यशर् + षण्डः = यशः षण्डः, यशस् षण्डः (= यशष्षण्डः) । ९७ । कुप्वोः पौ च । (८-३-३७) कवर्गपवर्गयोः परयोर्विसर्गस्य क्रमात् जिह्वामूलीयोपध्मानीयौ खाताम्; चकारग्रहणात् विसर्गश्च । कइति जिह्वामूलीयस्य, प इत्युपध्मानीयस्य च संकेतः ।। = कर् + करोति = क ५ करोति, कः करोति । कर् + खनति = क खनति, कः खनति । = क पचति, कः पचति । FIRE कस् + करोति कस् + खनति कस् + पचति = कर् + पचति - कस् + फलति = कर् + फलति = क प्रफलति, कः फलति । खरि पर एव विसर्गो विहितः; खर् च खरातिखरान् प्रत्या-

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/६५&oldid=347431" इत्यस्माद् प्रतिप्राप्तम्