एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लघुपाणिनीये [शब्द यक्, आयः, ईयङ् इत्येते सनादयः प्रत्ययाः धातुभ्यो विहिताः । केवला उक्तप्रत्ययान्ताश्च धातवो भवन्ति । अत्रापि पट्टिका- ५८ धातुः । धातुः व्युत्पन्नः अव्युत्पन्नः r १. सन्नन्तः २. णिजन्तः ३. यडन्तः ४. आयान्तः ५. ईयङन्तः ६. यगन्तः ७. क्यजन्तः ८. काम्यजन्तः ९. क्यङन्तः १०. क्यषन्तः ११. णिङन्तः १. भूवादिः २. अदादिः ३. जुहोत्यादिः. ४. दिवादिः ५. स्वादिः ६. तुदादिः ७. रुधादिः ८. तनादिः ९. क्रयादिः १०. चुरादिः स्वार्थिकः इच्छार्थकः स्वार्थिकः प्रयोजकः ... ... ... ... ... ... ...

... ... ...

:

भू अद • तुद रुध दिव् सु तन क्री ... ... ... ... ... ... ... ... ... ... ....... - उक्तयो: पट्टिकयोर्मेलने प्रकृतिविभागः पूर्णो भवेत् - मीमांस बुभूष चोरि दर्शि बोभूय गोपाय ऋतीय कण्डूय पुत्रीय पुत्रकाम्य विमनाय लोहिताय पुच्छय चुर ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७७&oldid=347443" इत्यस्माद् प्रतिप्राप्तम्