एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विभागः ] प्रकृतिः २ धातुः प्रतिपादिकं पदं र शिक्षाकाण्डः अव्युत्पन्नः सुबन्तं नाम Substantive = केवल:- तिङन्तं आख्यातं Finite Verb व्युत्पन्नः धातुजाः सनादयः = सनाद्यन्तः ( नामजाः णिङादयः अव्युत्पन्नं–{ व्युत्पन्नं समासः - - अथ पदस्य विभागः - पदं द्विविधम् । तथा च सूत्रम् - २२८ । सुप्तिङन्तं पदम् । (१-४-१४) । - दशगणा: - सुबन्तं तिङन्तं च पदसंज्ञं स्यात् । सुप् इति २१ विभक्तिप्रत्य- यानां प्रत्याहारः; तिङ् इति १८ पुरुषप्रत्ययानाम् । सुबन्तं पदं नामे- त्युच्यते, तिङन्तम् आख्यातमिति । प्रातिपदिकं सुब्योगेन पदं भवति, धातुस्तियोगेन । प्रकृतेरुक्ता विभागा: पदस्यापि संभवन्ति; अन्योऽपि तस्य विभागः पट्टिकायां द्रष्टव्यः- सत्व- वाचि रूढशब्दाः (वाचकाः) निपाताः (द्योतका:) भेद्यं कृत् तद्धितः एकनाम सर्वनाम Pronoun. भेदकं किया गुण: नामविशेषणं Adjective, Adverb. Adverb. असत्ववाचि = निपातः = { सामान्य "> Proper noun. कर्तरि लकार: Active. Passive. कर्मणि भावे Impersonal. कर्मप्रवचनीयः Preposition. उपसर्ग: Prefix. केवल: Conjunction & Inter- jection.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/७८&oldid=347444" इत्यस्माद् प्रतिप्राप्तम्