एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] टित् "" ढ (एय) अण् -कुरुचरी - दृष्टचरी -सौरभेयी - कुम्भकारी -हैमी -औत्सी अञ् द्वयसच् -ऊरुद्रयसी दघ्नच् -ऊरुदघ्नी मात्रच् ऊरुमात्री तयप् -पञ्चतयी ठक् (इक) —आक्षिकी ठञ् (इक) – वार्षिकी कञ् - तादृशी -गत्वरी -- परिनिष्ठाकाण्डः । चरेष्टः' -‘भूनपूर्वे चरट्' -'स्त्रीभ्यो ढक्' कर्मण्यण् ' 'तम्य विकारः' इत्यण् 'उत्सादिभ्योऽञ्' -' प्रमाणे द्वयसच्' दघ्नच् मात्रच् " अवयव तयपू तेन निर्वृत्तं (ठक्) तरुण - तरुणी - - ८ कालाट् ठञ् 'दृशोऽनालोचने कञ्च' करप् 'गत्वरश्च' इति करप् एते प्रत्यया यथाप्रदेशं कृत्तद्धितयोर्विधास्यन्ते । ( - ॥ * ॥ नञ्स्नञीकक्ख्युन्त रुणत 'स्त्रीपुंसाभ्यां ननवौ ' , नञ् – बैणी स्नञ् — पौंस्त्री- ईकक् – शाक्तीकी —— शक्तियष्ट्योरीकक् ख्युन् (अन) -- सुभगङ्करणी–‘आढ्यसुभग...' " - - -चर । - दृष्टचर । — सौरभेय । लुनानामुपसंख्यानम् ॥ स्त्रैण पौन शाक्तीक — कुम्भकार । -हैम । - औत्स । -ऊरुद्रयस -ऊरुदन्न । -ऊरुमात्र । -पञ्चतय । — आक्षिक । - वार्षिक । - - तादृश । - - गत्वर । - करण तलुन – तलुनी - १४८ । वयसि प्रथमे । (४-१-२०) [अचरम इति वाच्यम् ] अचरमवयोवाचिनोऽदन्तात् प्रातिपदिकात् स्त्रियां ङीपू । वधूट – वधूटी ; चिरण्ट – चिरण्टी । कुमार—कुमारी; किशोर–किशोरी; १. कुरचर + ई इति स्थिते ‘यस्येति च' इति वक्ष्यमाणेन सूत्रेण प्रकृत्यन्तगतस्य अकारस्य लोपः । कुरुचर् + ई = कुरुचरी । एवमुत्तरत्रापि डीविधौ द्रष्टव्यम् । =

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८६&oldid=347452" इत्यस्माद् प्रतिप्राप्तम्