एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] 'कृदिकारादक्तिनः' वा ङीषू स्यात् । यथा - रजनिः, रजनी ; श्रेणिः, श्रेणी; ङीष् स्यात् । यथा- परिनिष्ठाकाण्ड: । । तिन्प्रत्ययान्तवर्ज सर्वेभ्योऽपि कृदिकारान्तेभ्यो रात्रिः, रात्री; भूमिः, भूमी ; अवनिः, अवनी; कोटिः, कोटी । १५५ । पुंयोगादाख्यायाम् (नित्यं) । (४-१-४८) यः पुंलिङ्गशब्दो दाम्पत्यसंबन्धेन स्त्रियां वर्तते तस्माददन्तात् गणकस्य स्त्री गणकी महामात्रस्य स्त्री महामात्री शूद्रस्य नारायणस्य स्त्री नारायणी शंकरस्य स्त्री शंकरी स्त्री शूद्री । १५६ । इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययव- यवनमातुलाचार्याणामानुक् । (४-१-४९) तत्संनियोगेन । इन्द्रादिभ्यः पुंयोगे ङीष्, आनुगागमञ्च कित्त्वात् प्रकृतेरन्तावयव आगमः ॥ इन्द्रस्य स्त्री = इन्द्रानी, - वरुणस्य स्त्री = वैरुणानी; मृडस्य स्त्री भवस्य स्त्री भवानी; = = इन्द्राणी [रेफसांनिध्यान्नस्य णः] मृडानी । शर्वस्य स्त्री = शर्वाणी ; ६९ रुद्रस्य स्त्री - = रुद्राणी । अन्येषामर्थविशेषमाह वार्त्तिककार: = = 1. हिमारण्ययोर्महत्त्वे | महद्धिमं = हिमानी ; महदरण्यं = अरण्यानी । 2. यवाद्दोषे । दुष्टो यवो = यवानी । 3. यवनाल्लिप्याम । यवनानां लिपिः = यवनानी । 4. उपाध्यायमातुलाभ्यां वा । उपाध्यायस्य स्त्री= उपाध्यायानी, उपाध्यायी वा । मातुलस्य स्त्री = मातुलानी, मातुली वा । = = 5. आचार्यादणत्वं च | आचार्यस्त्र स्त्री = आचार्यानी । अत्र णत्वाभावोऽपि । 6. आर्यक्षत्रियाभ्यां वा जातौ । आर्यजातिः स्त्री = आर्याणी, आर्या वा । क्षत्रियजातिः स्त्री = क्षत्रियाणी, क्षत्रिया वा (पुंयोगे तु) आर्थी, क्षत्रियी इति ङीषेव । , तलियी इति

  • णत्वनिमित्तानि तत्प्रकरणे वक्ष्यन्ते ।
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/८८&oldid=347454" इत्यस्माद् प्रतिप्राप्तम्