एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रकरणम् ] I. (1) संपद् + स् (2) संपद + औ (3) संपद् + अस् परिनिष्ठाकाण्ड: । दकारान्तः स्त्रीलिङ्गः ‘संपद्' शब्दः । II. (1) संपद् + अम् (2) संपद् + औ (3) संपद् + अस् IV. (1) (3) VI. (1) = III. (1) संपद् + आ (2) संपद् + भ्याम् = = (3) संपद् + भिस् = संपद् + ए (2) संपद् + भ्याम् = (3) संपद् + भ्यस् = = VII. (1) संपद् + इ = = = (2) संपद् + ओस् (3) संपद् + सु = v. (1) संपद् + अस् = (2) = संपद् + भ्याम् = = संपद् + भ्यस् = संपद् + अस् = = (2) संपद् + ओस् (3) संपद् + आम् = = = = = सुप्रत्ययलोपो वक्ष्यते, 'वावसाने' (११३) संपत्, संपद् संपदौ ; संपदः । (रुत्वविसर्गो) (रुत्व विसर्गो) ... (रुत्वविसर्गौ) ... संपदम् ; संपदौ; संपदः । संपदा ; .... संपद्भ्याम् ; संपद्भिः । संपदे ; ... ... ... संपदः ; संपदोः ; संपदाम् । संपदि ; संपदोः ; ‘खरिच' (११२)} संपत्सु | ... ... संपद्भ्याम् ; संपद्भ्यः । ... संपदः ; संपद्भ्याम् ; संपद्भ्यः ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Laghu_paniniyam_vol1.djvu/९६&oldid=347462" इत्यस्माद् प्रतिप्राप्तम्