पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकम्,। १'s
किं' च |
नृनमुन्मादयन्त्येता नपुंसकमपि स्त्रियः |
यदश्रान्तकुचोपान्तयातायातपरं मनः ॥| ३ ॥
(प्रविश्य )
विश्वासघातकः-(सहर्षम् ')
उवहसइ पम्हलच्छ्री लच्छीए गहिरजलहिजलवास६ |
अालिङ्गणपरिचुम्बणरहिअं गोरीएँ सोहग्गम् ॥• ४ ॥ (क)
सङ्कामविसरः-(दन्दुरां प्रति ')मातः,भुजद्वयोपार्जितंयदस्मदीयंतर्द्यु-
ष्मदीयमेव । किं तु ममाद्य नरपतिपुरतो राजवाहनतुरगप्रार्थनारसिकस्य मद्-
नमञ्जरीदत्तर्हेदयस्य सङ्घामावसरे विसैरः संर्वृत्तः !
दन्तुरा-जइ सो राअा राअवाहणं पञ्अच्छदि, ता राउत्तराञ्असङ्गा-
मविसरेण किं कादव्वम् । (ख) →
सङ्कामविसरः-सङ्घामे तदेवारुह्य पलायनं विधेयम् ।
दन्तुरा-राउत्तराअ, जुत्तमिदं तुम्हाणम् । (ग)
मदनमञ्जरी-(सहर्षम् ') एदेर्हि जेव्व चरिदेर्हि सअलजुवइवल्ट्ठहः
तुम्हे । (घ)
सङ्कामविसरः-(तामालिङ्गंय ')
कोऽयं व्याजविधिः पुनः पुनरसैौ वक्रा कटाक्षच्छटा
कैम्पखेदपरिश्रमैरनुपमैरेमैिः किमुच्छृङ्खलैः ।
(क) उपहसति पक्ष्मलाक्षी लक्ष्म्या गभीरजलधिजलवासम् |
आलिङ्गनपरिचुम्बनराहितं गौर्याः सौभाग्यम् ॥
(ख) यदि स राजा राजवाहनं प्रयच्छति, तदा राउत्तराजसद्रुनमवेिसरे-
ण र्वि बकर्तव्यम् |
(ग) राउत्तराज, युक्तमिदं युष्माकम् l
(घ) एतैरेव चैरितैः सकलयुवतिवल्लभा यूयम् ।
१. *किं च' इति ग-पुस्तके नास्ति. २. *भवदीयं” क; ९युष्माकं' ख. ३. ‘चिक्तस्य'
ग. ४:' *विरसः' क. ५. *कृतः? गा. ६. *कामैस्खेदपरैभ्रमैः? कः *कम्पखेदपरिक्रमैः'
स्न. ७. *एभिर्विमूर्छद्वलै:* ख.