पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

१८ काव्यमाल |
प्रस्तावान्तरजल्पितानि सरला •?ींष्टिः स्मितं संवृतं
तन्वङ्गच्यास्त्रियुगीणसारममृतं मोक्षः पलालोपमः ll ९ ll
(दन्तुरां प्रति ') तैत्कुत्र बन्धकीकृतः सारमेयो मे |
दन्तुरा-स लोहसंकलं भञ्जिअ र्म कम्मोडिअ ण जाणीअदि कर्हि
गदो ] (क) .
सङ्कामविश्झरः-स मया विश्वासघातकपुंरैत एव टङ्कशतेन क्रीतः
सर्वाखेटकचतुरः पितृवदस्मान्पुष्णाति । अतिदुर्ललिततया जनन्याः क्रोडे
स्वपिति | वालकैः सह क्रीडति । चुम्बति मुखाम्बुजानि । तन्मित्र विश्वा-
सघातक, प्रबोधयैनाम् !
विश्वासघातकः-(कुट्टनीकर्णमुपेल्य ') इमिणा विक्केिणिदेण पञ्च वरा-
डिअा वि ण लहदि । अण्णं अ, मञ्अणमञ्जरिं गेण्हिअ पलाइदुमिच्छेदि ।
जैइ अण्णधा तदा दे पाञ्अजुअलं छिवामि । अह अप्पणो पिअरं ब-
न्धामि ॥(पुनः कर्णमुपेत्य ') एदस्स सुवण्णकलसो वट्टदि | तंदाव गेण्ह | तुए
मए अद्धं अद्धं वण्टिअ गहीअदु l एसो उण णीसारीअदु दुज्जणो l (ख)
दन्तुरा--जइ ण एअारिसा तुम्हे ता कहं मञ्अणमञ्जरी रर्त्तिदिवं
तुम्ह गुणगणं सुमरदि ] (ग) ^ «
सङ्कामविसरः--भो भो मित्र विश्वासघातक, निवेदय मम निःसं-
तानग्राँमीणपट्टकम् |
(क) स लोहशृङ्खलां भङ्क्त्वा मां**“ ****** **न ज्ञायते कुत्र गतः | "
(ख) अनेन विक्रीतेन पञ्च वराटिका अपि न लभ्यन्ते । अन्यच्च, मद-
नमञ्जरीाँ गृहीत्वा पलायितुमिच्छति | यद्यन्यथा तदा ते पादयुगलं स्पृशामि |
अथात्मनः पितरं बघ्नामि । एतस्य सुवर्णकलशो वर्तते । तं तावद्धृहाण ।
त्वया मयार्धमर्धे विभज्य गृह्यताम् । एष पुनर्निःसार्यतां दुर्जनः |
(ग) यदि नैतादृश्च यूयं तत्कथं मदनमञ्जरी रात्रिदिनं युष्म्द्रुणगणं
स्मरति | •- - - →« ~*→-→•
१• *मातः कुत्र' ग. २. *समक्षं टङ्क' ख. ३. *जइ-बन्धामेि? इतेि क-ग-पुस्त-
कयोर्नास्ति. ४. *ग्रामीणं व्यापारपट्टकम्' ख;*ग्रामीणव्यापारकपर्दकान्' क,