पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ ४ दूकाव्यमाल !
अपि च |
तैस्तैर्वर्नधप्रबन्धैः कंति कति न कृता जागरा नागरीभि-
नॉतः कामः प्रतिष्ठां रैतिरभसरसप्रार्थनाभिर्नवाभिः l
तन्वीयं किं तु नीलोत्पलर्दैलयुगलप्रोज्ज्वलस्निग्धदृष्टि- *

  • र्निख्र्याजैरङ्गह्रैरुपचरति चमत्कारमन्तर्गभीरम् ॥ २१ ॥

मिथ्याशुकुः-ओरेरे र्नैरपशो, विषमाः शृङ्गारकथाः । अतिसंनिहित-
मदनचेष्टैानुवादिन उत्तिरेव ते ग्राम्या । तैत्तद्विशेषरहितैश्च र्वैचनैर्न किंचि-
दुक्तं भैवति । तथाहि l
यज्जल्पितं किमपि यैच्च विलोकितं य-
र्दैज्ञाप्रदानमसकृद्भुजवल्लिबन्धः ।
प्रत्यङ्गचुम्बनकलाकलहानुवृत्ति-
रेतत्सुखं तैर्दधिका मदनस्य सृष्टिः ॥ २२ |॥l
(इल्यन्योन्यं र्कलहं कुरुतः । ततो मेिथ्याञ्शुक्लेन गलहस्तं दत्वा निःसैौंरितः फुङ्कटमिश्रः ')
(ततः प्रविशति चैमरसेनविहारवासी व्यसनाकरो र्बर्नेदी ')
व्यसनाकरः-(पुरोऽवलोक्य)हैंाँ धिकू, कष्टम् । पृथुजघनया र्रजैक्या
विना र्रर्जन्यां समुत्खातनिधानस्थानमिव विभैाँति भवनम् । तथाहि ॥
अनङ्गमङ्गलारम्भकुम्भाविव पयोधरौ ।
ता कस्य नार्तिहरौ तस्याः करपल्लवसंर्गेतैौ ॥ २३ ॥
अाप्पं च |
सप्रेमप्रसराः *प्रैमोदमधुराः पीयूषवर्षोत्कराः
सान्द्रानन्दकराः स्मरज्वरहरास्तास्ताः कलाः सुभ्रुवः |
१. *एभिः प्रबन्धैः* ख. २. *रसरभस? ख. ३. *दलनयना' क, ४. *मनुष्यपशो?
क. ५. *चेष्टानुवादेन? क; *चेष्टानुवादिनी? ख. ६. *तद्विशेष? ख-ग. ७. *वब्वनैः* क-
पुस्तके नास्ति, ८. *भवति? क-पुस्तके नास्ति. ९. *वक्रविलोकितं? ख-ा. १०. *प्री-
तिप्रदानं' ख. ११. *तदलिका मदनप्रवृत्तिः? क. १२. *कलहाममानौ नृल्यतः* ख.
१३. *निःसारिताः फुङ्कटमेिश्राः? ग. १४. *चमरसेनग्राम' क; *चमरिग्राम? गा.
१५. ‘बटुः? क; *कुविन्दः ख, १६. *अहो धिकू' क; *हा धिक् हा, धिकू' ग.
१७. *तयोपासिकवातया रजकेदुहित्रा? ख. १८. *रजन्यां' क-पुरूतके नैास्ति.
१९. *अाभाति मे हृदयम्' ख, २०. *संगिनौ? क. २१. *प्रसादमधुराः? ख.