पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

२ अङ्कः] लटकमेलकुम् | २९
मैातर्विह्वलयन्ति नूः सैमृर्तृिपथारूढा निगूढा मनः
कृत्याकृत्यविचारनिष्ठुरकथासंबन्धगर्नधन्च्छिदः ॥ २४ ll
(परिवृल्य )
दिगम्बरः-अलेले भिक्खुअा, दूलं गच्छ | असदिसजादिफंसदृसि-
दो सि | (क)
व्यसनाकरः-धिङर्पूर्ख,जातिरेवनास्ति । तथा च ंर्घुगर्तमतानुगं वचः ॥
एतासु र्पञ्चखवभासिनीषु प्रैत्येकवेोधस्फुटमण्डलीषु ॥
साधारणं षष्ठमिहेक्षते यः शृङ्गं शिरस्यात्मन ईक्षते सः ll २९ ॥
किं चास्मन्मते क्षणिकाः सर्वे भावाः | न ह्यात्मा स्थायीति ॥ तैन्नः
कुत्र रजकीदूषणम् !
दिगम्बरः-ता किं दिण्णो दोस उववण्णोत्थि णो वा | (ख)
व्यसनाकरः-विनैाशशीला भावा जायन्ते |
दिगम्बरः-अलेले भिक्खुअा, उप्पत्तिक्खणो विणासक्खणो त्ति
पलम्पलाविळुद्धम् | ता भिण्णो उप्पत्तिक्खण्णो क्ति भिण्णो विणासक्खणी
क्ति | (ग)
सैभासलिः- (सैद्दासम् ')
शृणोति श्रुतिहीनोऽपि जातिहीनोऽपि जातिमान् |
खीकृतक्षणभङ्गोऽपि जेतुमन्यं समीहते ॥ २६ ॥
(क) ओरेरे भिक्षुक, दूरं गच्छ । असदृशजातिस्पर्शदूषितोऽसि ।
(ख) तर्तिक दत्तो दोष उपपन्नोऽस्ति न वा |
(ग) ओरेरे भिक्षुक, उत्पत्तिक्षणेो विनाशक्षण इति परम्पराविरुद्धम्
तद्भिन्न *उत्पत्तिक्षण इति भिन्नो विनाशक्षण इतेि | 、९
१. *प्राप्य ध्यानृकथा न च स्मृतिपथा-' क. २. ‘श्रुति' ख. ३. *निगूढ्ासना*'
क-ख, ४. *सैौगतपादानुगं वचः? ख. ५. *पश्चखपि वसुतुधीषु' ख. ६- *प्रल्यक्प्रबो-
धस्फुटभङ्गुरीषु' ख; *प्रल्यक्षबोधं स्फुटमण्डलीषु? ग. ७¢r *ततः क रजकीस्पर्श* ख';

  • तत्कुतो रजकीकुचस्पर्श' ग. <. *विनश्वरुखभावत्त्रं जातेः* ग. ९. *बटुः* ग.

१०• *सइर्षम्' ख.