पृष्ठम्:Latakamelaka Prahasana Shankadhara.pdf/३३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

             

`A 9 काव्यमाला |
सभासलिः-ंभां भोः चतुर्वेद,.|त्वरमनुष्ठीयतामनयोर्विवाहः l
चतुर्वेदः-(र्सहासम्भ)
स्तनैौ प्रैचलितावस्या विमर्दातीँवधोमुखैौ ।
विशुष्कस्य नितम्बस्य वार्ता कर्तुमिवोद्यैतैौ ॥ ३३,॥
तदद्यैव ज्येष्ठानक्षत्रे शनैश्चराधिष्ठिते धनुषि लमे युक्तः स्यादनयोर्विवाहः।
सैभासलिः-तत्रैववैधव्यं र्ध्रुवम् ।
चतुर्वेदः-डैपरितनभागे यदा वैधव्यं तदा को दोषः ।
सभाँसलिः-साधूतम् l
चतुर्वेदः-(दिगम्बरर्मकैपुष्पैरर्लकृल्य ') तदुपसर्पतु तावदेनां वरेवेषधारी
करग्रहणाय दिगम्बरः l
(ततः प्रैविशति वरवेषधारी दिगम्बरः )
चतुर्वेदः-(खस्त्ययनार्थे र्षुष्पाक्षतान्यादाय ')
जातस्य हि ध्रुवं मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ ३४ ॥
दिगम्बरः-(कुट्टनीं प्रति शनैः ') तुम्हे किं वेसामाई उत वेसा | जइ
वेसा ता गहणकं लेहु । अह जइ वेसामाई ता अभिवादेमि । (क)
दन्तुरा-अण्णस्सि समए भणिस्सदि । (ख)
(दिगम्बरः करग्रहणं कृत्वोपविशति )
सभासलिः-अस्मिन्कन्यादानसमये दक्षिणार्थे सुगन्धताम्बूलार्थे च
प॑र्दैहडाग्रामो मया दत्तः । मधुपकीँर्थे विसहडाग्रामश्च ।
(क) यूयं किं वेश्यामाता उत वेश्या । यदि वेश्या तद्वथनकं गृहाण |
अथ यदि वेश्यामाता तदभिवादये |
(ख) अन्यस्मिन्समये भणिष्यति |
१. *विमशैयन्निव? स्त्र. २. *प्रपतितौ? क. ३. *उत्सुकौ? क. ४. *मेिथ्याशुङ्ग्कः--
तत्र वैधव्यं जायते' ख. ५. ‘ध्रुवं' क-पुस्तके नास्ति. ६. उपर्रिभागे वैधव्यमस्तीति
को दोषः* ख. ७. *सभासलिः-साधूत्तम्' क-ग-पुस्तकयोर्नास्ति. <. *अर्कपुष्पैः'
ख-गभ्पुस्तकयोर्नास्ति. ९. *परे॒िक्रामतेि?. ख. १०. ‘पुष्पाक्षतमादाय पठति? ख्ज्ञ,
११. *दवाडग्रामविहसडाप्रामौ तुभ्यमहं प्रदत्त्नवान्नू? ख.