पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/१८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कुट्टाकार शिरोमणिः
२०२१६००००००)
संख्या । अपवर्तितं भूदिनम् अचलार्थक-
ताङ्काद्विवेदाब्धि नवपावक (३९४४७९४५७) संख्यम् । एतत्सहस्रगु-
णितम् ३९४४७९४५७००० अथानपवर्तितायां खकक्ष्यायां सह-
खनैर्युगग्रहभगणैर्विभक्तायां योजनात्मिका ग्रहकक्ष्या भवतीति लब्धा
रविकक्ष्या। द्वादशयोजनषष्ठ्यंशसहितखखातीर्थरामाग्निवेद ४३३१५००
21. संख्या । एषा पूर्वलिखितसहस्राहतापवर्तितभूदिनाभ्यस्ता
व्योमा श्रशक नवविश्वनवाष्टतर्क वेदाष्टशैलग जषडु सुखाद्रिचन्द्र (१७०८-
६८७८४६८९१३९१४००) संख्या । अयमत्राधिकाग्रभागहारः ।
चन्द्रस्य कक्ष्याग्रमिदम् (७७६८११८२९५५२००००० ) एतदिहो-
नाग्रं प्रागुक्तक्रमलब्धमेव। चन्द्रकक्ष्या खत्रया ब्धिद्विदहन (३२४०००)
संख्या । एषा सहस्रन्नापवर्तितभूदिनगुणिता प्रयुतघ्नाष्टषट्खाब्धिवेदामी-
शाष्टायर्क (१२७८११३४४०६८००००००) संख्या । अय-
मत्रोना – ग्रभागहारः । अग्रान्तरं खखाक्ष्यत्यष्टि — द्वीषुरसषड्द्व्यङ्कर्तु
द्विरामाष्टत्रिगजेश (११८३८३२६९२६६५२१७२००) संख्यम् ।
अत्रैतेऽधिकाग्र भागहारोनाग्र भागहाराप्रान्तर राशयोऽपवर्तनं प्रयच्छ-
न्तीत्यपवर्त्यप्रदर्श्यन्ते । अत्रापवर्तकः पूर्णाभ्रतकीकृति खाभि- तर्क-
व्योमाभ्र–चन्द्रगिरि (७१००६३०२२६००) संख्यः । अनेनापवर्ति-
तोऽघिकाग्रभागहारो .नवाष्टत्रिषट्वसिद्ध (२४०६३८९) संख्यः ।
अपवर्तितो-नाप्रभागहारोप्ययुत गुणधृति (१८००००) संख्यः ।
अपवर्तिताग्रान्तरं ट्र्याक्कृतिमुनिरसनृप (१६६७२२२) संख्यम् ।
"भि " रषिकाप्रच्छेदगुणमि " त्येतदन्तेनकर्मकदम्बेन जातोराशि: वसु-
मुनिगिरिरविगजाब्धि (४८१२७७८) संख्यः । अयमत्र केनापवर्तकेन
गुणितोऽधिकाग्रयुक्तश्चार्बुदाहताष्टि-द्विनख- खाष्टाद्रि रससिन्धु (४६७-
८०२०२१६००००००००) संख्यः । अयं द्विच्छेदाग्रो भाज्यराशिः
C
-
66