पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/२९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
व्यवस्था मध्यस्थेन येन केन चित् कार्येति मध्यस्थः कश्चिदन्वेष-
णायः । स किं मीमांसकः ? अन्यो वा ? नाद्यः, तस्य निरीश्वर-
बादित्वेन मूले कुठारापत्तः, अन्ये किं कपिलादयः ? बौद्ध चार्वाकादयो
व्रा नान्त्यः, तेषां वेदबाह्यत्वेन माध्यस्थ्यानर्हत्वात् । न द्वितीयः
कपिलस्य निरीश्वरवादित्वात् । योग्यादीनां ईश्वरवादित्वेऽपि विशेषा-
साधकत्वात् । अतः पारिशेष्यात् अद्वैत्येव माध्यस्थ्यं वोढुमर्हति ।
स च अप्रसिद्ध इति चेन्न, महर्षिप्रणीतेषु योगसाङ्ख्यन्यायवैशे-
षिकादिशास्त्रेषु जीवब्रह्मैक्यमायावादानिर्वचनीयवादादिकं खण्डितमिति
तद्वादिना येन केन चित् महर्षिणा भवितव्यं । तेषामेव परस्परं
इतरमतखण्डनपूर्वकं स्वस्वमतस्थापकत्वदृष्टेः । तत्र पारिशेष्यात् व्यास
एव तादृशो महर्षिः । तेन हि शैववैष्णवप्रधानं पाशुपतपाञ्चरात्रा-
दिकं यथा खण्डितं न तथा अद्वैतमनूद्य खण्डितमिति, व्यासाभि-
प्रेतं मतं अद्वैतमिति सिद्धम् । तथा हि, मानवपुराणे अष्टादशा-
ध्याये -
“ अथ प्रमाणमाहात्म्यं प्रवक्ष्यामि समासतः
७०
इत्युपक्रम्य -
"" ।
" वेदस्य कर्मभागे तु वाक्यानां वेदवित्तमाः ।
अन्योन्यं न विरोधोऽस्ति न्यायेन परिपश्यताम् ॥
न्यायो जैमिनिना प्रोक्तो व्यासशिष्येण धीमता ।
प्रसादादेव रुद्रस्य द्विजास्सूत्रात्मनैव तु ||
ज्ञानभागे तु वेदस्य वेदान्ताख्ये तथैव च ।
वाक्यानां न विरोधोऽस्ति न्यायेन परिपश्यताम् ॥
न्यायस्सूत्रात्मना प्रोक्तः सर्वज्ञेन महात्मना ।
व्यासेनैव प्रसादेन शिवस्य परमात्मनः ॥ "