पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/३५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
(१) अम्बानवरत्नमालिका
श्रीमत्रिपुरारम्बिकायै नमः

श्रितजनशिशिरापाङ्गी शिववामाङ्गी शिरीषमृदुलाङ्गी ।
सङ्गीतसरसभङ्गी मुदितकुरङ्गी करोतु मयि करुणाम् ॥
बालां सुरुचिरफालां मुकुरकपोलां विचित्रतरचैलाम् ।
लीलाहताघजालां सुललितमालां नमामि शिवलोलाम् ॥
अम्बा सुगुणकदम्बा पुलिननितम्बा शिरोजलोलम्बा ।
बिम्बाधरा मृगाक्षी हिमरुचिबिम्बानना हि मामवतात् ।
11
कालीमसुरकराली करधृतखड्गाशुलूनरिपुमौलिम् ।
धूलांकृतदितिजालीं दुरितांजलीकृते श्रितोऽस्म्यनिशम् ॥ ४
भद्रां सुजनसुभद्राममृतसमुद्रान्तरीपकृतभद्राम् ।
मुद्रां नताभयकरीं दधतीं रुद्राङ्गनामहं वन्दे ॥
ललिता श्रितजनफलितामरतरुतुलिता भजत्कृपाकलिता ।
वलितापाङ्गनिपातैः कलयतु कल्याणसन्ततिं मयि ताम् ॥ ६
विद्या तटिदिव हृद्या नखरुचिविद्योतितात्मजनवेद्या ।
वेद्यागमैश्विदाद्या सुभृशमविद्यां लुनातु ममसद्यः ॥
वाणीं किसलयपाणी पृथुलश्रोणीं नतामरश्रेणीम् ।
वाणीजितकलवाणीं भुजगसुवेणीं नमामि शुक्रपाणीम् ॥
मायां सुरुचिरकायां सुगुणनिकायां सुरासुरोद्द्याम् ।
ध्येयां योगिभिरनिशं जगदभिधेयां नमामि शिवजायाम् ॥ ९
नवरत्नमालिकाख्यामेता मार्यामुदारसविशेषाम् ।
. गुरुराजसुकृतिरचितां दयया साङ्गीकरोतु निजहृदये ॥

पुनरपि
– अम्बानुगृहीतानन्दसुधापूरविहारादनपसिसीर्षया द्वितीयां रुचि-
रतरामिमां नवरत्नमालिकां रचयामासुः ||