पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

संख्या
विषयः-प्रबन्धारः
१. बोधायनवृत्तिकारगतः सन्देहः-
य. सुब्रह्मण्यशर्माणः
मुरारिविरचितैकादशाद्यधिकरणम्-
विद्वांसः आरडिकुप्पं सुब्रह्मण्यशास्त्रिणः,
श्रीमन्महाराजसंस्कृतमहापाठशाला मीमांसा-
२.
॥ श्रीः ॥
श्रीमन्महाराजसंस्कृतमहापाठशालापत्रिका
विषयसूचना
४. श्रीगुरुप्रार्थना-
६.
प्रधानोपाध्यायाः
कुट्टाकारशिरोमणिः ( अनुवृत्तः) महालक्ष्मीमुक्ता-
वल्याख्या स्वोपशया टकिया संवलितः-
महाविद्वांसः करूरु शेषाचार्याः
५. व्याससिद्धान्तमार्ताण्ड विमर्शनम्-
विद्वांसः पालघाट् नारायणशास्त्रिणः
अभिनवसुभाषितावलिः III -
एच्. एल्. हरियप्पाः, एं.ए.
७. धर्मजिज्ञासा-
"
आर्. कृष्णस्वामिनः
८. गायत्री-
धर्माधिकारिणः काशीशेषवेङ्कटाचलशास्त्रिणः
कुवलयानन्दपाठसंशोधनम् II-
महाविद्वांसः क. गोपालकृष्णशास्त्रिणः
६.
पुटसंख्या.
१०. अभिप्रायमयूखः IV---
संपादक:


अर्थशास्त्रविशारदाः महामहोपाध्यायाः
आर्. शामशास्त्रिणः, पिएच्.डि., एम्.आर.ए.एस्. ७८
४९


५४
३७
m