पृष्ठम्:Maharaja College Sanskrit Journal Volume6 Part2.djvu/५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सम्पादकीय समिति :.
१.
२.
श्रीमन्तः अर्थशास्त्रविशारदाः, महामहोपाध्यायाः डाक्टर्
आर. शामशास्त्रिण: बि.ए., पिएच्. डि., पं. आर्. ए.
एस्., विश्रान्त मैसूरु प्राच्यकोशागाराध्यक्षाः शासन-
विमर्शशाखाध्यक्षाश्च
६.
श्रीमन्तः वि. सुब्रह्मण्यार्याः, बि.ए.
विश्रान्त मैसूरु विश्वविद्यालयाधिकारिणः ( रेजिस्ट्रार )
३.
श्रीमन्तः प्रोफेसर् डि. श्रीनिवासाचार्याः, ए.ए., मैसूरु
महाराजाकालेज् संस्कृत प्रधानोपाध्यायाः
४.
९.
धर्माधिकारिणः महाविद्वांसः ब्र. श्री. काशी शेषवेंकटाचल-
शास्त्रिणः
महामहोपाध्यायाः पण्डितरत्नं ब्र. श्री लक्ष्मीपुरं श्रीनिवासा-
चार्याः, विश्रान्त महापाठशाला विशिष्टाद्वैत वेदान्त प्रधा-
नोपाध्यायाः
महामहोपाध्याया विद्यनिधयः ब्र. श्री. विरूपाक्षशास्त्रिणः महा-
पाठशालायाम द्वैतवेदान्त प्रधानोपाध्यायाः
७. महाविद्वांसः ब्र. क. गोपालकृष्णशास्त्रिणः, महापाठशाला
साहित्यप्रधानोपाध्यायाः
८. श्रीमन्तः एच्. योगनरसिंहार्या:, पं.ए., महापाठशालाध्यक्षाः
(सम्पादकाश्च )
श्रीमन्तः एच्. एल्.
हरियप्पाः, पं.ए., महापाठशालोपाध्यायाः
(ii)