एतत् पृष्ठम् परिष्कृतम् अस्ति
१०२
मुद्राराक्षसे


 चाणक्य:--(स्वगतम्[१]।) साधु चन्दनदास, साधु ।

सुलभेष्वर्थलाभेषु[२] परसंवेद[३]ने जने ।
क इदं दुष्करं कुर्यादिदानीं शिबिना विना ॥ २४ ॥

(प्रकाशम्।) चन्दन[४]दास, एष ते निश्चयः।

 चन्दनदासः—बाढम्[५]। (क)

 चाणक्यः--(सक्रोध[६]म्) दुरात्मन्, तिष्ठ दुष्टवणिक्। अनुभूयतां तर्हि नरपतिक्रोधः [७]

 चन्दनदासः--स[८]ज्जोझि । अनुचिहदु अज्जो अत्तणो अहिआरसरिसम् । (ख)

 चाण[९]क्य--शार्ङ्गरव, उच्यतामसद्वचनात्कालपाशिको दण्डपाशिकश्च। शीघ्रमयं दुष्टवणिक् निगृह्मताम्[१०]। अथवा तिष्ठतु ।


 (क) बाढम् ।

 (ख) सज्जोऽसि । अनुतिष्ठतु आर्यः आरमनोऽधिकारसदृशम् ।


 सुलभेष्विति । परस्य परकीयार्थस्य संवेदने ससर्पणे कृते सति स्वस्यार्थलाभेषु सुठभेषु सत्सु स्वार्थे तृणीकृत्य परसंरक्षणरूपमेवं दुष्करं कर्म जने लोके एकेन शिबिना विना त्वदन्यः कःकुर्यात् । शिबिरपि कृते पुरा कृतयुगे कृतवान् । त्वं तु इदानीं पापिनि कम करोषीति ततोऽप्यतिशयितसुचरितस्त्वमिति भावः । इदमपि पुष्पम् ॥ २४ ॥


  1. आत्मग° G. E; for चन्दनदास, E. reads श्रेष्ठिन्.
  2. अर्थजातेषु H.;
    आत्मलाभेषु the Ms. P. in the edition H
  3. R. has त for द' in संवेदने; परस्योद्वेजने H.; B. and H. have जनः for जने.
  4. श्रेष्ठिन्. for this G.
  5. B. and H. add एसो मे स्थिरो णिच्चओ; G. एसो स्थिरो णिच्चओ; N. agrees adding मे before णिच°; M. om. whole speech.
  6. E. adds खङ्गमाकृष्य; तिष्ठ om. in B. E. G.
  7. तर्हि om. in G B. reads राजकोषः; R. and G. नरपतेः कोग्रः
  8. B. E. add वाहू प्रसार्य;E. adds भूदो before हि. In the following word JB. has नै ¥or णु, ढि for 8, and A, and P. have 'अ for ) असनों for अत्तणो IB; G. and N. have धि for हि in the word following; B. E. and H. have अहिआरस्स अणुरूओं (E. has जु for णु).
  9. B. has सक्रोधम् here; E, has that and further खङ्गमाकृष्य । दुरात्मन्दुष्ट । सारद्रव सारङ्गरव उच्य°; M . and. P. have शाङ्गरव twice.
  10. °ताम् om. in N; शस्यताम् G. D; तावत for अथवा G.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१०३&oldid=320983" इत्यस्माद् प्रतिप्राप्तम्