एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
चतुर्थोऽङ्कः ।

यामहे । किंतु कुमारस्य सेनापतिं शि[१]खरकमुरीकृत्य दुष्टामात्यपरिगृहीताच्चन्द्रगुप्तदपरक्ताः कु[२]मारमाभिरामिकगुणयोगादाश्रयणीयमाश्रयामहे’ इति । त[३]न्न मया सुचिरमपि विचारयता तेषामं[४]यं वाक्यार्थोऽवधारितः ।

 भाग़ुरायणः कुमार,न दु[५]र्बोधोऽयमर्थः। विजिगीषुमात्मगुणसंप[६]न्नं प्रियहितद्वारेणाश्रयणीयमाश्रयेदिति ननु न्याय्य एवायमर्थः ।

 मलयकेतुः--सखे भागुरायण न[७]न्चमात्यराक्षसोऽस्माकं प्रियतमो हिततमश्च ।

 भागुरायणः-[८]एवमेतत् । किंत्वमात्यराक्षसश्चाणक्ये वध्दवैरो न चन्द्रगुप्ते[९] । तद्यदि कदाचिच्चणक्यमतिजितकाशिनमसहमानः


 आश्रयामह इति । राक्षसस्य दुष्टत्वं ध्वनयितुं दुष्टामात्येति चाणक्यविशेषणम् । आभिरामिकगुणेति च मौर्यदूषणाय ।

 अवधारित इति । अतःपरं भागुरायणस्य मलयकेत्वतिसंधानवचनं सर्वं बीजार्थस्यावमर्शनम्।


  1. °कमुररीकृत्य P.; शिखरसेनमुरी°.G.; शिखरसेनं दूरीकृत्य B. E. N. H.
  2. सन्तः before this B.E. N.; आभिगामिक H.
  3. तत्र P.
  4. अयम् om. in B.N. For अव° B. N. (r) have अधिगतः,P. नाय°
  5. B. N. have एवाय मत्यन्त before this and om. अयम् after; B. N. G. add पश्य after अर्थः .
  6. B. N. H. read वि...राम... न्नः प्रि° . &c; G. agrees omitting visarga after न्न. For हित G. has विहित; °श्रयतेति for °श्रेयेदिति M. R; °णाश्रयणीय इति G. H.; °श्रयीतेति. A. P. which om. ननु following; A. reads न्याय्यम् and G. न्यायम् for न्याय्यःB. N. G. Om अर्थःE. om. this and last speech.
  7. अस्माकम् is before अमात्य &c. in B. E. N. G; E.has निरर्गलम् before प्रिय° which last G. has after हिततमः.
  8. कुमार before this B. E. N.R. has एवमेव तत्.
  9. तु before this B. G. N.चन्द्रगुसः before चाणक्य in B. E. N. G; ‘काशितयासह° for काशिनमसह° E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/१८६&oldid=324016" इत्यस्माद् प्रतिप्राप्तम्