एतत् पृष्ठम् परिष्कृतम् अस्ति
२११
चतुर्थोऽङ्कः ।

स्रोत:[१]खातावसीदत्तटमुरुदशनैरुत्सादिततटाः

 शोणं सिन्दूरशोणा मम गजपतयः पा[२]स्यन्ति शतशः ॥ १६॥

अपि च ।
 गम्भीरगर्जितरवः [३]स्वमदाम्बुमिश्र
  मासारवर्षमिव शी[४]करमुद्भिरन्त्यः ।
 विन्ध्यं विकीर्णसलिला इव मेघमाला
  रुन्धन्तु[५] वारणघटा नगरं मदीयाः ॥ १७ ॥

( इ[६]ति भागुरायणेन सह निष्क्रान्तो मलयकेतुः । )

 राक्षस्थः कः कोऽत् भोः ।

( प्रविश्य )

 पुरुषः—-आणवेदु अमच्चो । ( क )

 रक्षसः-प्रियमवद्क्, सांवत्सरिका[७]णां द्वारि कस्तिष्ठति ।

 पुरुषः--वखव[८]णओ । ( ख )


 ( क ) आज्ञापयतु अमात्यः ।

 (ख) क्षपणकः ।


 गम्भीरेति । नगरं पुष्पपुरं वारणमेघमालयोः पूर्योपमा ॥ १७ ॥


  1. श्चोता°G.; यदनै° for दशनै° P.; रदनै° N. R.; दनै° A.
  2. °यो यास्यन्ति A. P.; पास्यन्तु M. R.
  3. समद° M. R.
  4. सीकर B. N.; झिरन्तः A. M. P. R.
  5. रोत्स्यन्ति B. E. N. () H.
  6. E. om. this; M. R, have सह before भानु°; G, has सभागुरायणो.
  7. सांवत्सराणा A.; °रीणाम् R, B. E. N. have ज्ञायताम् before this and G. B. have मध्ये after it
  8. प्रियंव°. B. B. N.After this B. N. H. have जं अमच्चो आणवेदिति निष्क्रम्य क्षपणकं दृष्ट पुनः प्रविश्य च। अमच्च एसो क्खु संचरसारिओ क्खपणओ; E. and G. agree; G. reading इति £or ति; both om. क्ष-झ्; G. om. च; both reading च for र and G. reading ष and E. क्ष for ळ in खवणओ.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२००&oldid=324785" इत्यस्माद् प्रतिप्राप्तम्