एतत् पृष्ठम् परिष्कृतम् अस्ति
२१६
मुद्राराक्षसे

 राक्षसः -भ[१]दन्त, अपैरैः सांवत्सरिकैः सह संवाद्यताम् ।

 क्षपणकः -संबादेदु[२] सावगो । अहं उण गमिस्सं । ( क )

 राक्षसः- -न खलु कुपितो भदन्तः ।

 क्षपणकः— कुविदे ण[३] तुम्हाणं भदन्ते । (ख)

 राक्षसः -कस्तर्हि ।

 क्षपणकः -भ[४]अवं कअन्तो । जेण अत्तणो पक्खं उज्झिअ परपक्खो

[५]माणीकरीअदि । (ग )


 ( क) संवादयतु आवकः । अहं पुनर्गमिष्यामि ।

 ( ख ) कुपितो न युष्माकं भदन्तः ।

 ( ग ) भगवान्कृतान्तः । येनात्मनः पक्षमुज्झित्वा परपक्षः प्रमाणीक्रियते ।


मनपायिनीं चन्द्रगुप्तस्य साचिव्यपदसिद्धिं वहसीति राक्षसं प्रति गूढाभिसंधिवचनम् ॥ १९ ॥ २० ॥

 येन त्वया आत्मनः पकं ज्योतिःसिद्धान्तवेदिनं भ। परित्यज्य परे सांवत्सरिका अपेक्ष्यन्ते । अतस्त्वज्योतिःशास्त्रस्य कृतान्तः सिद्धान्तो व्याजोषित इति मत्वा कृतान्तः कुपित इति निष्टुरवचनं स्पष्टम् । येन त्वयात्मनः प“ नन्दवंशीयं चन्द्रमुपेक्ष्य परपक्षो मलयकेतुः प्रमाणीक्रियतेऽतस्तव कलः कुपित इति हृदि गूढम् । ‘कृतान्तो यमसिद्धान्तौ इत्यमरः ।


  1. Om. M. R.;F . om अ in the next word, खाद्धेषु for खह B. N, E.has सह before स्रवः
  2. °देउ E. N; for next word B. has स्रवके, N. सावका,E. साधके, G. खाव; हरौ for अहं E; B. and N. (e) read अहं णिअं गेहं ग °
  3. ण कुवि° B. E. N; P. reads कुपिते न; E. reads णकुविदोः
  4. स्वगतम् before this B. E. N. G; R. reads भयबं; M. B. किएअन्तो; E. B. कदन्ते; B reads thus आस्मगतम् । भवन्ते प्रकाशन योतणो &c.
  5. M. G, read पलप°; B, परस्त्र प°; M, also reads कलीअदि; B. E, Read परपक्ख प्पमणीकलेसि; N. agrees Reading करसी for कलेसि; G, do करेसि.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२०५&oldid=325044" इत्यस्माद् प्रतिप्राप्तम्