एतत् पृष्ठम् परिष्कृतम् अस्ति
२३२
मुद्राराक्षसे

एण सणि[१]कालं णअरादो णिच्वासिहो । दाणीं वि लक्खसेण अणेअलाअकलङ्कसलेण किंपि[२] तालिस आलहीअदि जेण हगे जीअलो[३] आदो णिक्कासिज्जेमि । (ख)

 भागुरायण: --भ[४]दन्त, प्रतिष्रुतरज्यार्द्धमयच्छता चाणक्यहतकेनेदमकार्यमनुष्ठितं न राक्षसे[५]नेति श्रुतमस्माभिः ।

 क्षपणकः--( कर्णौ पि[६]धाय । ) सन्तं पावं । चाणक्केण विसकण्णाए णामंपि[७] ण सुदम् । (क)

 भागुरायणः—मु[८]द्रा दीयते । एहि कुमारं श्रावय ।


न्निर्वासितः । इदानीमपि राक्षसेनानेकराजकार्यकुशलेन किमपि तादृशमारभ्यते येनाहं जीवलोकान्निष्कासिष्ये ।

 ( क ) शान्तं पापम् । चाणक्येन विषकन्याया नामापि न श्रुतम् ।


 तालिसमिति । तादृशं पर्वतेश्वरघतनसदृशं मलयकेतुनिग्रहमपीति गूढो भावः । इदं भागुरायणभदन्तयोर्मिथः परिभाषणं जल्पनम् ।


  1. सनि° A. P. M.; °णिआरं R. ; णिशालं G; °कारं M; णगलदो for णअरादो G; णलादो E.; णअणदो P; णिक्क° for णिव्वा° A. P. G; IR. is doubtful,इदा° for दा° E; पि for वि B. E. N. G; M. has अणेअक°R. अणेकज लकु;° E. अणेयलायक.; B. N. G. om. ला.
  2. वि R. G; तादि° for तालि° B. B. N.; आलभी° for आलही°B. N. E.; आहिलीअ A. P; हंगे for हो R.हग्गे M.; हगो P.
  3. P. om. °अलो° R. reads जीवलो°E. जीवलोका°निका for णिक्क° A, M.; सिआमि B. N; 'सिअदि G; णिव्वासियामि E.
  4. OmG;त्य for त R. M; for अयच्छता. (a variant in B.) G. has अभिगच्छता; B. JB. संप्रदनमनिच्छतः
  5. E. omन राक्षसेन. G. reads °ष्ठितमस्माभिरिति श्रुतं न राक्षसेन.
  6. Omin E; सं-वं occurs twice in A. P. M; E. omits it,B. N. IE, G. add सावका after it. चाणक्को for चाणकेण B. N.; चणकस्स G. E. (E has -ण before (च°); G. om. ए.
  7. °वि M. P.; जाणादि for सुदम् B.; विदिदम् E, सुदे A.B. N. add जेव दुष्टबुद्धिण लक्खसेण तेण एसा अक जलिी किदा.
  8. B. N. read भदन्त कष्टमिदम् । इयं मुद्र &e, A. reads भदन्त मुझ &e. E. भदन्त इयं मुद्रा &c. and P. adds &. प्र to दीयते; संश्रावयव B. N.; अवयवः P.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२२१&oldid=325939" इत्यस्माद् प्रतिप्राप्तम्