एतत् पृष्ठम् परिष्कृतम् अस्ति
२८२
मुद्राराक्षसे

णअरादो [१]णिक्कंन्तो । अहं वि जाव तस्स असुणिदव्वं ण सुणेमि ताव अत्ताणं उब्बन्धिअ वावादइदुं [२]इमं जिण्णुजाणं आअदो। (ग)

 राक्षसः--भद्र, [३]अँग्निप्रवेशे सुहृदस्ते को हेतुः ।

  किमौष[४]धपथातिगैरुपहतो महाव्याधिभिः ।

 पुरुषः[५]णेहि णहि । (क)

 राक्षस :‌--

  किमन्निविषकल्पया[६] नरपतेर्निरस्तः क्रुधा ।

 पुरुषः---अज्ज़, सन्तं [७]पावं सन्तं पावं । चन्दउत्तस्स जणवदे ण णिसंसा पडिवत्ति । (ख)


अहमपि यावत्तस्थाश्रोतव्यं न शृणोमि तावदात्मानमुद्व्ध्य व्यापादयितुमिदं जीर्णोद्यानमागतः ।

 ( क ) नहि नहि ।

 (ख) आर्य , शान्तं पापं शान्तं पापम् । चन्द्रगुप्तस्य जनपदे न नृशंसा । प्रतिपत्तिः ।


 किमौषधपथातिगैरति । अचिकित्स्यमहाव्याधी राजक्रोधोऽभ्यगुरुदारादिप्रधर्पणमप्रतीकार्यसुहृद्विनाशश्चैतान्यारमघातनिमित्तानीति भावः । रोगाक्रान्ततया तस्य न मरणव्यवसाय इत्यर्थः ।


  1. For णिक्कन्तो R. D. read णिक्कन्दो after which B. N. Read ता before अहंवि, B. B. N. G. Read अहंपि and G. reads ता after this. For ज्ञाव P reads जाव B. N. read पिअवअस्सस्स before असुणिदव्यं. For सुणेमि M. R. read मुणोमि; G. E. सुणामि. For ताव R. has दव; E. वाव. E. continues with अताणयववदेदुं; G.अप्पाणं उब्बन्धिअ वोवाददुं; B. N. read वावादेमित्ति;A. P, वावादयिदुं
  2. इदं M.; जिण्णोज्ज° P. For आअदो " P. G. E. read आगदे.
  3. B E N. G. read अथाग्निप्र° and B. N. read तव before सुहृदः and om ते .
  4. ‘पधि B. N.
  5. R. E. om. one णहि and B. E. N. read अज्ज before this.
  6. कन्यया P.
  7. सान्तं वाचं G. which and M and R om. one स......घं; E. has only अज्ज स (?) चन्द° ; B. N. read पदं णत्थि; before चन्द G; सत्यं वदेसु अणि° for °वदेण णि° B. N.; वढे अणि G.E. For पडि° E. has; पटिवात्ति, A. पटिउत्ति, P. पढिबुत्ति
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२६९&oldid=328414" इत्यस्माद् प्रतिप्राप्तम्