एतत् पृष्ठम् परिष्कृतम् अस्ति
२९६
मुद्राराक्षसे


त्ति । अज्जा, अत्थि[१] अमच्चरक्खसस्स घरअणं जइ सम्रप्पेदि । (पुनराकाशे) किं भणह[२] —‘एसे सलणागदवच्छले अत्तणो जीविदमेत्तस्स[३] कालणे . इदिसं अकज्जं ण, कलिस्सदि' त्तिः । अज्जा, तेण[४] हि अवधालेह से सुहां गदिम्। किं दाणिं तुह्माणं एत्थ पडिआरविआरेण । (ख)

 ( ततः प्रविशति द्वितीयच[५]ण्डालानुगतो वध्यवेशधारी शूलं स्कन्धेनादाय कुटुम्बिन्या पुत्रेण चानुगम्यमानश्चन्दनदासः। )


कोऽपि मोक्षोपाय’ इति । आर्याः, अस्त्यमात्यराक्षसस्य गृहजनं यदि समर्पयति । किं भणश्च । एष शरणागतवत्सल आत्मनो जीवितमात्रस्य कारणे ईदृशमकार्यं न करिष्यतीति । आर्याः,तेन हि अवधारयतास्य सुखां गतिम् । किमिदानीं युष्माकमत्र प्रतीकारविचारेण ।


 सलणागदवच्छलेति । इत्यादिपौरवचनेनास्य शरणागतरक्षणबिरुदं लिखितपठितत्वेन सकललोकप्रसिद्धमित्युक्तं भवति । सुखां गतिं शरणागतरक्षणपुण्येनोत्तमलोकप्राप्तिमिति बहिरर्थः राक्षसम्रास्या बन्धमोचनासु खप्राप्तिमिति गूढम् ।


  1. B. N. omअज्जा and before this read कुदो से.अधणस्य मोक्खोवाओं त्ति। एदं उण and after this से जइ ; E. too has जदि, G. जइ after this, and not beforeसमप्पेदि. Forघरअणं G.reads परिअणं, E. मच्चलयणं omittingस्स just before the घरअणं; R.reads जंदि for जइ and G. adds त्ति after सम प्पेदि•
  2. भणाह .; भणाध B.N.; पुन..शे before this om. G. E. ( which adds ण before एसे ). For वच्छले P. has वत्सले, E. वत्थले.
  3. B.E. N. om. मत्ते. For इदिसं R. has ईरिसं, E. इमं, M. ईंदिशं; B. N. have ण before this, not before कलिस्सदि for which E.reads कलइस्सदि A. P. read अज्ज for अज्जाः
  4. जइ एवं before this B. N. For what follows B. N. read अवधा णेध से असुभगारदिं A . अवधालएह ससुह, P. °लएहसेअसुहां, G. धाणेधसेसुहां गदिं E. अवधालेह से षुगदि एत्थके दाणिं एत्थ तुह्मण पदीकालो; for किं &c.B. N. read एत्तिके दार्णीं तुम्हाणं पडीआले. For किं G. has एत्थ किं;for दणिं P. R, N. दाणी, R. M. om. थ. A. reads विआरणेण and F. एत्थपदीका विरहो.
  5. चा° P. G. E.; °नुगम्यमानो E.;वेष P. G. E.; स्कंधेन वहन् E.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८३&oldid=328871" इत्यस्माद् प्रतिप्राप्तम्