एतत् पृष्ठम् परिष्कृतम् अस्ति
३००
मुद्राराक्षसे


 कुटुम्बिनी- भ[१]त्तुणो चलणे अणुगच्छन्तीए अप्पाणुग्गहो होदित्ति । ( क )

 चन्दनदासः—अ[२]ज्जे, दुव्ववसिदं एदं तुए । अअं पुत्तओ अ‌सुणिदलोअसंववहारो बालो अणुगह्णिदच्चो । ( ख )

 कुटुम्बिनी–अणुगिह्णन्दु[३] णं पसण्णाओ देवदाओ । जाद पुत्तअ, पत पच्चिमेसु पिदुणो पादेसु । (ग्)

 पुत्रः-( पादयोर्निपत्य ।) ताद, किं दा[४]णिं मए तादविरहिदेण अणुचिट्टिदव्वम् ।(घ)


 ( क ) भर्तुश्चरणावनुगच्छन्त्या आत्मानुग्रहो भवतीति ।

 ( ख ) आर्ये, दुर्व्यवसितमिदं त्वया । अयं पुत्रकोऽश्रुतलोकसंव्यवहारो बालोऽनुगृहीतव्यः ।

 (ग) अनुगृह्णन्त्वेनं प्रसन्न देवताः । । जात पुत्रक, पत पश्चिमयोः पितु पादयोः ।

 ( घ ) तात किमिदानीं मया तातविरहितेनानुष्ठातव्यम् ।


 पश्चिमेष्विति । अतःपरं द्रष्टुमशक्येष्वित्यर्थः।


  1. B. N. read सबाष्पम् before this and चलणमणु'; P. has °च्छन्दीए. For अप्पाणं° E. has अत्ताणुं, G. अप्य°, B.N. अज्जा'; G. reads भोदु; B. N. E. होदुः
  2. om. B. For एदं तुए'B. N. have एदं ते; E. इदं ते, G. ते एदं after which B. N. have ता दाणीं अज्जाए अअं (om. पुत्रओ) agrees reading इदाणिं for ता दाण(?); B. N. read °व्ववहारो for खंववहारो; B. N. read कुमारो, E. पुत्रको for बालो; B. N. read त्ति afterअणुगह्णिदव्वो for which P. E. ‘गिहि',B.N.गेहि°, G. M. गेहि°.
  3. गेळन्तु B. N.; ' गेहन्तु G.; गिलन्तु E.गिह्णि A; A'P. omणं; B. N. have भअवदीओ कुल before देवदाओ for which E. has देवयाओ. For पत...देसु B. N. have पणमअ 'अपच्छिमस्स पिदुणो पाएसु;G .पतस्व पडसु अपस्थितेसु विदुणो पाएसु . B. agrees with G. Reading पिउणो पादेसु
  4. B. N. omकिं दाणि and have किं before अणु; G. reads दाणिं only and has किं (? कु G. ) where B. has it, E. has इदाणिं, and किं where B. has it
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८७&oldid=328929" इत्यस्माद् प्रतिप्राप्तम्