एतत् पृष्ठम् परिष्कृतम् अस्ति
३०१
सप्तमोऽङ्कः ।

 चन्दनदासः पुत्त, चाणक्कविर[१]हिदे देसे वसिदव्वम् । (क)

 चाण्डालः अज्ज् चन्दण[२]दास, णिखादे शूले, ता सज्जो होहि । (ख)

 कुटुम्बिनी अञ्जा[३] परित्ताअध परित्ताअध । (ग)

 चन्दनदासः अज्जे, अ[४]ह किं एत्थ आक्कंदसि । सग्गं गदाणं दाव देवा दुखिअं परिअणं अणुकम्पन्दि । अण्णं अ[५] मित्तकज्जेण मे विणासो ण अजुत्तकज्जेण। ता किं हरिसट्ठाणो वि रोदीअदि। (घ)


.

 ( क ) पुत्र, चाणक्यविरहिते देशे वस्तव्यम् ।

 ( ख ) आर्य चन्दनदास, निखातः शूलः । तत्सज्जो भव ।

 (ग ) आर्याः, परित्रायध्यं परित्रायध्वम् ।

 ( घ ) आर्ये, अथ किमत्र आक्रन्दसि । स्वर्गं गतानां तावद्देवा दुःखितं परिजनमनुकम्पन्ते । अन्यच्च मित्रकार्येण मे विनाशो नायुक्तकार्येण । तत्किं हर्षस्थानेऽपि रुद्यते ।


 चाणक्क इतेि । अनेन चणक्यस्यात्यन्तं क्रौर्यमुक्तम् ।

 आक्रन्दसीति । शोकावेशेन नीचान्प्रति किमाक्रन्दसि सुचरितानुकम्पिनो देवा एव शरणीकरणीया इत्यर्थः ।

 मित्रकज्जेणेति । मित्रकार्येण मरणात्स्वस्य स्वर्गे निश्चित इति भावः।


  1. . om. वि.
  2. °नदास A. P. For णिखादे N. has णिखते, E. णिक्खदे A. M. णिखाते; M. P. B. सूले. For होहि G. E. read भोहि and B. E.N. G. have द्वाणीं before it.
  3. Twice in M. G. B.; for परि° P. has पलि; E. reads परित्रायध; A. M. अह;P‘अहा
  4. B. N. read भद्र्मुह मुहुत्तअं चंठ्ठ । अइ जी विदखचछले किं &c. M. has only अइ before किं and G. अइङल्लहे, E. अइ जीविदवच्छलेM. reads अस्थ for एत्थ; G, omआ in आक्कन्दसि; E. has सर्वे for सगग्ं; B. B. N. G. H. read after that गदा ख्खु ( om. G. ) ते देवा णन्दा जे दुखिदं (G. om. दं) इत्थीजणं ( परिजणं E. अणं G. जणं H. ) पइदिणं ( om. G. D. H.) अणुकम्पन्ति (कंवन्ति E.; B. N. E. om. What follows; M. reads वरिअणं for परिजणं.
  5. E, has अन्यच्च for this; G. on. मे; G. and E. have ण पुरिखदोसेण for ण अजु त्तकज्जेण; G. has एदं afterकिं and रोदिअसि for रोदीअदि; M. has रोदीयदिः
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/२८८&oldid=328960" इत्यस्माद् प्रतिप्राप्तम्