एतत् पृष्ठम् परिष्कृतम् अस्ति
७६
मुद्राराक्षसे


 शि[१]ष्यः-यदि किं स्यात् ।

 चरः-[२]जदि सुणिदुं जाणन्तं लहे । (क)

 चाण[३]क्यः-भद्र, विश्रब्घं प्रविश । लप्स्यसे श्रोतारं ज्ञातारं च ।

 चरः-एसो प[४]विसामि । ( प्रविश्योपसुत्य च । ) जेढु अज्जो । (ख्)

 चाणक्यः ( विलोक्यात्मगतम् । ) क[५]थमयं प्रकृतिचित्तपरिज्ञाने नियुक्त्तो निपुणकः । ( प्रकाशम् । ) भद्र, स्वागतम् । उपवि[६]श ।

 चरः-[७]जं अज्जो आणवेदि । (भूमावुपविष्टः । ) (ग)

 चाणक्यः-भद्र, [८]वर्णयेदानीं स्वनियोगचुत्तान्तम् । अपि वृषलमनुरक्त्ताः प्रकृतयः ।

 चरः-[९]अह इं । अज्जेण स्वु तेसु तेसु विराअकारणेसु परिहरि-


 (क) यदि श्रोतुं जानन्तं लभे ।

 (ख) एष प्रविशामि । जयत्वार्यः ।

 (ग) यदार्य आज्ञापयति ।

 (घ) अथ किम् । आर्येण स्वलु तेषु तेषु विरागकारणेषु परिह्रियमाणेषु


  1. M. R. om. this speech; A. om यदि.
  2. यदि A. E; जइ B. and Nagpur MSS; णन्तं B. and Nagpur MSS; णदुं M; सुणित्तारं E; जाणअन्तं K; णिअन्तं R; जाणित्तारं E; णदं M; णिदुं A. P; after this B. has अजणं; the Nagpur MSS. have जणं.
  3. B. and Nagpur MSS. add विलोक्य here; for विश्रब्धम् B. has सुखम्; E. भद्र; M. R. K. omit; P reads विश for प्रविश.
  4. B, Nagpur MSS. and R. read प्प; इति प्र० P; परित्रम्य प्र० Nagpur MSS; च om. B. P. E; जयदु E., twice in Nagpur MSS., जेढु twice in B.
  5. B. has कथं प्रभूतत्वात्कार्याणां कस्य परिज्ञाने नियुक्त्तो लिपुणक इति न ज्ञायते । आः ज्ञातम् ॥ अये कथमयं &c. all which including विलोक्यात्मगतम् occurs after उपविश in E. but having आं for आ:, अये तत्कथम् for अये कथमयं and after प्रकाशम, भद्र निपुणक स्वागतम्; R. has ज्ञान for ज्ञाने
  6. श्यताम् for श E. K. B. and Nagpur MSS.
  7. जहेवो M; जं देवो R. B. and Nagpur MSS. M. and R. add ति after आणवेदि; P. has दीति; शति for ष्टः B. and Nagpur MSS.
  8. B. has उपव
  9. E. and the Nagpur MSS. have अज्ज before this; B. E. and Nagpur MSS. have अध for अह; B. and Nagpur MSS. have क्खु; M. has दे; P. has तेत्सुते चि; A. and P. read रागका.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/७७&oldid=320553" इत्यस्माद् प्रतिप्राप्तम्