एतत् पृष्ठम् परिष्कृतम् अस्ति
९७
प्रथमोऽङ्कः।



 चन्दनसः-अ[१]ज्ज| अलीअं एदं केणावि अणभिण्णे[२]ण अज्जस्स णि[३]वेदिदम्।(क)

 चाणक्यः—भो श्रेष्ठि[४]न्, अलमाशङ्कया। भीताः पूर्वराजपुरुषाः पौराणामनिच्छतामपि गृहेषु गृहजनं निक्षिप्य देशान्तरं व्रजन्ति[५] । ततस्तत्प्रच्छादनं दोषमुत्पादयति।

 चन्दनदासः-[६] एवं णेदम्। तस्सिं समए आसि अह्मघरे अमच्चरक्खसस्स घर[७]अणो त्ति । (ख)

 चाणक्यः-पू[८]र्वमनृतमिदानीमासीदिति परस्परविरोधिनी वच[९]ने।

 चन्दनदासः—ए[१०]त्तिअं जेव्व अत्थि मे वाआच्छलम् । (ग)

 चाणक्यः-भो श्रेष्ठिन, चन्द्रगुप्ते रा[११]जन्यपरिग्रहः छलानाम् । तत्सम[१२]र्पय राक्षसस्य गृहजनम्। अच्छलं भवतु भवतः।


 ( क ) आर्य, अलीकमेतत्केनाप्यनभिज्ञेन आर्यस्य निवेदितम् ।

 ( ख ) एवं नु इदम् । तस्मिन् समये आसीदस्मद्ग्र्हे अमात्यराक्षसस्य गृहजन इति ।

 (ग ) एतावदेवास्ति मे वाक्छलम् ।


  1. Om. in M. In the next word G. E. K. have लि for ली and P. यं for अं; for एदं E. reads एवं. For the word preceding B, and G. have अणज्जण; E अणज्येण. For स्स A. and M. read स
  2. अणज्जेण H.
  3. For" णि in this word E. has नि and for दं G and A. have तं.
  4. Om. R, M; after the following word अलम् A. M. K. P. insert अनया; R. another अलमू.
  5. प्रयान्ति G.; N. M, om, the ततः which follows; E. has यतः; before दोष° B. E. have एव; G. N. have अत्र; P. मे; K. A. R. add प्र before दोष; E. has 'दजमचतदोप.°
  6. एव्वं R. G. N; °ए for °ये E. N; for आसि M. has आस;E. om. घरे in the following word.
  7. जणो G; यणो E; त्ति om. in B.
  8. प्रथमम् for पूर्वम् B. E; N. has before this सक्रोधम्, After इदानीम् E. reads अस्तीतिचवक्षि (क्षी?) ति ननुपरस्पर; A. K. read परस्परं
  9. वचनशृस्ङ्कला H.
  10. अज्ज at the beginning of this speech in N; एव for जेव्व M; जेव K; एव्व R; om G. E. and N; E. has अस्तएत्थंतरे अस्ति & c; आ om. in P; या E.
  11. G. N. have माशञ्जिष्ठाः before this; N. has न after this and before राजनि; B. has न after राजनि and both om, अ before परिग्रहः.
  12. E. adds तु after this; for गृह° E. has गृहमतं न च्छ; भवेत् for भ...तः G; भवतु भवेत् E; भवतु om, in A. K. M. P. R. N.
"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Mudrarakshasa.pdf/९८&oldid=320921" इत्यस्माद् प्रतिप्राप्तम्