पृष्ठम्:Narayaniyam with Bhaktapriya Vyakhya 1912.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

केलिसम्मृदिततया निर्मलानि ललितान्यज्ञानि यासां नवधर्मलेशैः सुभग आत्मा शरीरं यासां, मन्मथेनासहनं सुरतलीला कालक्षेपासहिष्णु चेतो यासां, तासां सुकृतेन चोदितः प्रेरितः यावत्यो गोप्यस्तावत्य आकलिता धृता मूर्तयो येन ॥ ९ ॥ के लिभेदपरिलोलिताभिरतिलालिताभिरबलालिभिः स्वैरमीश! ननु सूरजापयसि चारु नाम विवृति व्यधाः | काननेsपि च बिसारिशीतलकिशोरमारुतमनोहरे मूनसौरभमये विलेसिथ विलासिनी शतविमोहनम् ।। १० ।। केलीति। केलिभेदैः आलिङ्गनचुम्बनप्रर्हरणदन्तत्रणनखक्षतचूषणसीत्कार- हिक्कावासादिप्रयोगरूपैः परिलोलिताभिः आकुली क्रियमाणाभिः । सूरजापयसि यमुनाजले विहति जलक्रीडां काननेऽपि च विहृतिं व्यधाः कृतवान् | बिसारिणा वीजनशीलेन शीतलेन किशोरमारुतेन मन्दवायुना मनोहरे सूनानां पुष्पाणां सौरभमये । विलासिनीशतविमोहनं यथा तथा विलेसिथ अशोभथाः ॥ १० ॥ कामिनीरिति हि यामिनीषु खलु कामनीयकनिधे ! भवान् पूर्णसम्मदरसार्णवं कमपि योगिगम्यमनुभावयन् । ब्रह्मशङ्करमुखानपीह पशुपाङ्गनासु बहुमानयन् भक्तलोकगमनीयरूप! कमनीय! कृष्ण! परिपाहि माम् ॥११॥ कामिनीरिति । हे कामनीयकनिधे! सौभाग्यार्णव! भवान् यामिनीषु कामि- नी: योगिभिर्गम्यं प्राप्यं पूर्णसम्मदरसार्णवं ब्रह्मानन्दम् अनुभावयन् आस्वादयन् ब्रह्मादीनपि पशुपाङ्गनासु बहुमानयत् बहुमानयुक्तान् कुर्वन् भक्तलोकैर्गमनीयं माप्यं रूपं यस्य | कमनीय! कान्त ! हे कृष्ण! परिपाहि ॥ ११ ॥ इते रासक्रीडायां कमनीयरूपधारिणा भगवता सह गोपीनां नृत्तगीतादिविलासवर्णन एकोनसप्ततितमं दशकं सैकम् । १. 'इणनद' क. पाठः.