एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
अर्थात्
संस्कृत निबन्धरचनाप्रक्रियायाः प्रतिपादकः,
संस्कृत निबन्धानामुपयागिसुभाषितानां
च संग्रहात्मको ग्रन्थः
स च
0
एम० ए०, डी० फ़िल
'तुलनात्मकभापाशास्त्र
इत्याद्युपाधियुक्तंन;
प्रभृतिग्रन्थनिर्मात्रा; प्रिंसेस
ऑफ़ वेल्स गवर्नमेण्ट संस्कृत लाइब्रेरी, सरस्वती-
भवन, बनारस, इत्यस्याव्यक्षेण; वोर्ड ऑफ़
संस्कृत स्टडीज़, यू०पी०, इत्याख्य
राजकीय संस्थायाश्च मन्त्रिणा
डाक्टर श्रीमङ्गलदेव शास्त्रिया
विनिर्मितः
श्रीयुक्त ए० सी० बुल्नर, M. A., C.I.EL., (Principal,
Oriental College, Lahore, &
Vice-Chancellor, University of the Punjab)
महाद: प्राकथनेन ममलंकृतश्च
सन् १६३६
पञ्चमं परिवर्धित संस्करणम् ]
[ मूल्यम् १ )

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/२&oldid=355298" इत्यस्माद् प्रतिप्राप्तम्