एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
म्पादका धनकनककलत्रादयो योग्यतया स्वत एवोपतिष्ठन्ते
सम्पद्यन्ते भोगिनां भोगा इति गोपालबालाबलादीनां सुप्र
सिद्धमिदम् ।
अपि च -
स्मित न लक्षण वचा न कोटिभि.
र्न कोटिलचैः सविलासमीक्षितम् ।
अवाप्यतेऽन्यैरयोपगूहनं
न कोटिकोट्यापि तदस्ति कामिनाम् ||
अतः किन्न पर्याप्त तेषाम् । तस्मात्काम एव प्रधान: पुरुषार्थः ।
अत एवाभिहितम् -
-
कामाख्य: पुरुषार्थोऽय प्राधान्येनैव गीयते ।
नीरसं काष्ठकल्पं हि धिकामविकलं नरम् ||
धर्म एव प्रधान: पुरुषार्थ इत्यन्यं मन्यन्ते । तथा हि ।
तुल्ये जीवत्वे किमित्येक पुरुषाः कुलक्रमागतद्रविणोपचितेषु
गुरुतरचित्तानन्दसन्दर्भधामसु निःशेषजगदभ्यर्हितेषु कुलेषूप-
जायन्ते, किमिति चान्ये पुरुषा एव धनगन्ध सम्बन्धविकलेषु
समस्तदुःखभरभाजनेषु सर्वजननिन्दनीयेषु कुलेषूत्पद्यन्ते । तथा
किमित्येकजननी जनकतया सहोदरयोर्यमलयोश्च द्वयो: पुरुष-
योरेष विशेषो दृश्यते यदुतैकस्तयोर्मध्ये रूपेण मीनकेतनायते,
प्रशान्ततया मुनिजनायते, बुद्धिविभवेनाभयकुमारायते, गम्भीर-
तया चीरनीरेश्वरायते, स्थिरतया सुमेरुशिखरायते, शौर्य
धनञ्जयायते, घनेन धनदायते, दानेन कर्णायते, नीरोगतया

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४५&oldid=355342" इत्यस्माद् प्रतिप्राप्तम्