एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०
रूपतया स्वाभाविकस्वाधीनानन्दात्मकतया च प्रधान एव,
तथापि तस्य धर्मकार्यत्वात् तत्प्राधान्यवर्णनेनापि परमार्थभूतस्त
त्सम्पादको धर्म एव प्रधान: पुरुषार्थ इति दर्शितं भवति । तथा
चाभ्यधायि भगवता- “धनदा धनार्थिनां धर्म: कामाथि ना
सर्वकामदा धर्म एवापवर्गस्य पारम्पर्येण साधकः” इति । नातः
प्रधानतरं किश्चिदस्तीत्युच्यते-
r
--
प्रबन्धप्रकाश:
धर्माख्य: पुरुषार्थोऽय प्रधान इति गम्यते ।
पापग्रस्त पशोस्तुल्यं धिग् धर्मरहित नरम् ||
[ उपमितिभवप्रपञ्चाख्नकथायाः
.
परोपकारः
इह भुवने नानाविधा मानवा: समायान्ति दृष्टिगोचरताम् ।
तत्र ‘‘स्वभावो दुरतिक्रमः”, “स्वभावो मूर्ध्नि वर्तते” इति नियमा-
नुकूलं यस्य याद्दश: स्वभावः स तादृशमेवाचारमाचरति । केचि
भरपुड़वा पपर्यालाध्यैव नैजहानिलाभौ स्वकर्तव्यमेतदिति
मन्यमानाः परहितानुष्ठानरता अविरत समासते । अन्ये पुन-
नोद्दिश्य परारम्भप्रत्यूहं स्वीयमारम्भमारभन्ते, तथापि "सर्व:
स्वार्थ समीहते” इति सामान्यनियममनुसृत्य स्वार्थाविरोधेनैव
परकार्य सम्पादयन्ति यद्वा स्वीयव्यापारविधाने व्यप्राः पर
सम्बन्धिनों हानिमपि स्वकार्यवशादेव जायमानां नहि गणयन्ति ।
अपरंतु "अमर्षण: शोणितकाङ्क्षया कि पदा स्पृशन्तं दशति
C

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/४८&oldid=355346" इत्यस्माद् प्रतिप्राप्तम्