एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाशः
लब्धं तत्कारणाच्चेदं मया तात! सुभाषितम् ।
उपकारी विशेषेण सोऽनुकम्प्यो मया यतः ॥
अलं चात्र देवस्य मदत्ययाशङ्कया । का हि तस्य शक्तिर स्ति
मामेवमभिगतं विहिंसितुमिति ।
एवमनुनीय स महात्मा पितरं विनिवारण सोद्यमं च विनि-
वर्त्य प्रायिजन मनुरक्तं च बलकायमेकाकी विगतभयदैन्य: सत्या-
नुरक्षो लोकहितार्थी सौदासमभिविनेष्यंस्तनिकेतमभिजगाम |
दूरादेवावलोक्य सौदासस्तं महासत्त्वमति विस्मयादभिवृद्ध
बहुमानप्रसादश्चिराभ्यास विरूढक्रूरतामलिनमतिरपि व्यक्त मिति
चिन्तामापेदे | अहहहह !
आश्चर्याणां बताश्चर्यमद्भुतानां तथाद्भुतम् ।
सत्यौदार्य नृपस्येदमतिमानुषदैवतम् ॥
मृत्युरौद्रस्वभावं मां विनीतभयसंभ्रमः ।
इति स्वयमुपेतोऽयं ही धैर्यं साधु सत्यता ||
अथ बोधिसत्त्वः समभिगम्यैनं विस्मयबहुमानावर्जितमान-
समुवाच -
प्राप्त सुभाषितधनं प्रतिपूजिते ।ऽर्थो
प्रीतिं मनश्च गमितं भवतः प्रभावात् ।
प्राप्तस्तदरम्ययमशान यथेप्सितं मां
५७
यज्ञाय वा मम पशुव्रतमादिश त्वम् ||
सौदास उवाच |
नात्येति कालो मम खादितु' त्वां धूमाकुला तावदियं चितापि ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/६५&oldid=355363" इत्यस्माद् प्रतिप्राप्तम्