एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रबन्धप्रकाश:
व्रतपालनम्
वङ्गेषु नवद्वीपमण्डलान्तर्गते सुप्रथितनामधेये कृष्णनगरे
वर्षमेकमतीतं प्रमथनाथो नाम कश्चिद् ब्राह्मणः स्वयमनिच्छन्नपि
केवलं बहुतनयवियोगविधुरागा: सहधर्मिण्याः प्रियंवदाया निर्ब-
न्धातिशयेन विवाहोचिते वयस्यवर्त्तमानेनापि निजात्मजेन चन्द्र-
नाथेन इन्दुमती त्यभिधानायाः कस्याश्चिदष्टवर्षीयायाः कन्य-
काया: पाणिग्रहणमकारयत्। लब्धं यल्लब्धव्यम्, दृष्टं च यद्
द्रष्टव्यमिति नववधू विलोकयन्ती प्रियंवदा प्रकामं प्रमोदस्रोत-
स्विन्यां प्लवमानेव सानन्दं वर्षमेकमतिवाहितवती ।
निदाघसमये दिधक्षन्निव भुवनमण्डलं दहनशला किकासमू-
हैरिव दुर्विष हैस्तीचगणतरै: किरणकलापै. समुद्रासमानो मध्यम-
म्बरमधिरोहन् सहस्रकिरणः काश्चिदभिनवामेव मूर्त्ति दधाति ।
समग्रमपि भुवनं निष्प्राणमिव स्तिमितगम्भीरं कथं कथमिव
प्रतिभाति । कानिचिद्दिनानि कृष्णनगरं सुविषमेण विसूचिकाम-
येनाक्रान्तमिति सर्वोऽपि नागरिकजना भीतभीतो गृहमध्य एवा-
वतिष्ठते । ते खलु नियतं पौरजनसङ्घातसम्मईसंकुला: कृष्णनग
रस्य पन्थानो जनशून्या निरुगं निद्राणा इव विद्यन्ते । अन्त-
रान्तरा भीतिविधुरहृदयानां शववाहकानां गद्गदकण्ठास्फुटो
"हरि: हरि” रिति कातरो ध्वनिरुद्भवति । काकनिकराश्च शुष्क-
पादपशिरःसु कर्णकटु रटन्ता भीतानपि पौरान पुनरुक्तं भीषयन्ति ।
मारुतोऽपि च कथं कथमिव कठोरस्पर्शो जनानां शुष्कं हृदय'
C

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Prabandhaprakasha.pdf/९५&oldid=355393" इत्यस्माद् प्रतिप्राप्तम्