एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६६ अत्रोपपत्तिः । बदवत्रिभुजदकहत्रिभुजयोर्योगः अबजत्रिभुजहलजत्रिभुजयो गसमः। शेषक्षेत्रं प्रथमत्रिभुजद्वयेन चेद्योज्यते तदा प्रथमसमकोण समचतुर्मुजद्वयं स्यात् । यदि द्वितीयत्रिभुजद्वयेन योगः क्रियते कर्णस्य समकोणसमचतुर्मुजं स्यात् ॥ प्रकारान्तरेणाह । अबअजौ द्वौ भुजौ यदाऽघिकन्यूनौ स्तः अबभुजोपरि समकोण समचतुर्भजं न पत्यते यथा अजभुजस्य समकोणसमचतुर्मुजं अजोपरि न पातितं तदा बअभुजस्तथा वर्द्धनीयो यथा जहभुजे नचिहे संपातं करोति । पुनर्हचिहात् दचिहाच बअरेखायां हझाद तलम्बा उपाधौ । हझरेखा वर्द्धनीया । पुनर्दचिहात् हझरेखायां दवलम्ब उत्पाद्यः । तकरेखा तबरेखातुल्या कार्या । पुनः कलरेखा तबरेखासमानान्तरा कार्या । एषा रेखा दबरेखायां मचिहे संपातं करिष्यति । पुनर्बचिहात् कलरेखायां बललम्ब उत्पाचः । तदा अबजत्रिभुजं तदबत्रिभुजं वदत्रिभुजं चैतानि समानि स्युः। लतं समकोणसमचतुर्भजं दी समकोणसमचतुर्भुजं चैते अजभुजस्य बअनुजस्य द वर्गरूपे स्तः। पुनर्लबम- म त्रिभुजं अजनत्रिभुजं च * मिथः समानमस्ति । द मकत्रिभुजं इनसूत्रिभुजं च समम् । तदा लबमत्रिभुजदबतत्रिभु जयोर्योगः स्तक्षेत्रसमकोणसमचतुर्मुजहनक्षत्रिभुजयोर्योगोऽस्ति । अयं बनजत्रिभुजेन समः । वदहन्निभुजं प्रथमयोगे योज्यते तदब त्रिभुजं द्वितीययोगे योज्यते पुनर्दतनहक्षेत्रं द्वाभ्यां चेघोज्यते यदा 1 D. K. inserbs तत्र after तः २ °तनीयं D.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३१&oldid=150695" इत्यस्माद् प्रतिप्राप्तम्