एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अबमजावधिकमस्ति । दनतहक्षेत्रस्य एकं खण्डं योज्यमपरं हीनं कार्यं यदा अबमबादूनमस्ति । तदा दो समकोणसमचतुर्युजे कर्णस्य सम ओोणसमचतुर्युजस्य समे भवत इत्युपपनम् । पुनः प्रकारान्तरम् । पदैकभुजचतुभुजं द्वितीयभुजचतुर्युजे पातनीयं भवति तदा पूर्वोक प्रकारेण क्षेत्रमुत्पाद्यम् ।पुनर्वकं वहतुल्यं कार्यम् । कलइलरेखे यशवद समानान्तरे कार्यं क्रमेण । पुनस्तथा वर्जुनीये यथा लचिहे संपातं क- रिष्यतः । तदा करेखा दहरेखायां मचिहे मिलिष्यति । अथै त्रयाणां त्रिभुजानां साम्यात् हलअजयोः साम्यात् कोणानां साम्याच्च हलमत्रिभुजं जअनत्रिभुज पॅरस्परं समानं जातमिति निश्चि तम् । पुनर्दकहरूसमत्वेन दकमत्रिभुजं हझनत्रिभुजमन्योन्यसम- मिति निश्चितम् । तदा दवहत्रिभुजमलहत्रिभुजयोर्योगः वलचतुभुज हनम्नत्रिभुजयोगोऽस्ति । अयं योगो बनजत्रिभुजेन समः । दवहत्रिभुजं प्रथम योगेन चैकं कार्यं तदब त्रिभुजं द्वितीयेन 'योज्यं हतनक्षेत्रे द्वयोर्योगयोर्मुकं कार्यं यदि अर्ब अजादधिकं स्यात् । यदि न्यूनं तदैकं खण्डं पूर्वयोगे योज्यं द्वितीयं खण्डं न्यूनं कार्यम् । तदा वलचतुर्युजं वतचतुर्युजं च दजचतुर्युजेन समानं जातमिति सिद्धम् ।

  • *

/ १ स्तः D. K. २ एवं A. B. ३ समत्वाच्च D. ३४ मिथः D. ५ यो च्यते A. B. १ चेयोज्यते A. B. ७ ‘बेयोज्यते A. B. ८ D. K. omits इति सिद्धम

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३२&oldid=150696" इत्यस्माद् प्रतिप्राप्तम्