एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ पुनः प्रकारान्तरम् । तत्र यथाकर्णचतुर्युद्धे त्रिभुजे न पतति एकध्रुबस्य च चतुर्मुखं त्रिभुजे पतति तथा क्षेत्रं कार्यम् । यथा अबभुजस्य अहवबचतुर्युद्धे त्रिभुजे पैतितं तदा शबिई जचिहे पतिष्यति यदि भुजद्वयं समं स्यात् । यदि भुजद्वयं न्यूनाधिकं स्यात् तदा चिह्न अजभुजे पतिष्यति वा बहिः पतिष्यति। पुनर्दव रेखा कार्या । तत्र पूर्वेकप्रकारेण निधीयते दवझ एकाासरळ रेखा जातेति । पुनः हचिहात् तद्रेखायां अग्नरेखायां च हकलम्बो इलढ च स्म्बश्च उत्पाद्यः । तदा इकबब एका सरला रेखा भविष्यति यदि भुज द्वयं समं स्यात् । यदि न्यूनाधिकं स्यात् तदा इकलम्बो झववदमध्ये भविष्यति । पुनश्चतुस्त्रिभुजसमत्वेन हकहरुसमत्वेन च वै। निश्चितं कलक्षेत्रं समकोणसमचतुर्मुजं अजभुजंव जातमिति । पुनः अबज- त्रिभुजलजहत्रिभुजयोर्योगस्य कदहत्रिभुजवबदत्रिभुजयोगसमत्वेन शेषक्षेत्रद्वययोगेन इवं निर्छितं जातं द्वयोभुजयोश्चतुर्युजे कर्णचतुर्द्ध जेन समे स्तः॥ पुनः प्रकारान्तरम् ॥ तंत्र कस्यापि भुजस्य चतुभुजं त्रिभुजोपरि न पततीतीष्टं यदा तदा त्रिभुजं कार्यम् । कर्णस्य चतुर्युजं च कार्यम् । भुजद्वयं वर्जुनीयं च । १ पातितं B. २ A. B. omit it. ३ A. B. add निश्चिता after it. | ४ सिद्धे A, B. ५ °स्यासि D. K. १ निधीयते D. K. ० यदेकमिष्टं D. K.

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Rekha_Ganita.djvu/१३३&oldid=150697" इत्यस्माद् प्रतिप्राप्तम्